SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रमैययोधिनी टीका पद ३ सू.२ विशेषतो जीवानामल्पयनुत्वम् रयणप्पभाए पुढवीए नेरइया पुरच्छिमपच्चत्थिम उत्तरेणं असंखेज्जगुणा' दक्षिणा__ त्येभ्यः शर्कराप्रभा पृथिवीनैरयिकेभ्यः अस्याः रत्नप्रभायाः पृथिव्याः नैरयिकाः पौरस्त्यपश्चिमोत्तरेण-पूर्वस्यां पश्चिमायाम् उत्तरस्थाश्चदिशि असंख्येयगुणा भवन्ति, तेभ्योऽपि तस्या एव रत्नप्रभायाः पृथिव्याः नैरयिकाः 'दाहिणेणं असंखेजगुणा' दक्षिणेन-दक्षिणस्यां दिशि असंख्येयगुणा भवन्ति प्रायुक्तयुक्तरित्याशयः, अथ दिगनुपातेन तिर्यग्योनिक पञ्चेन्द्रियाणामल्पबहुत्वं प्ररूपयितुमाह'दिसाणुवाएणं सव्वत्थोवा पंचिंदिया तिरिक्खजोणिया पश्चिमेणं' दिगनुपातेनदिगनुसारेण, सर्वस्तोका:-सर्वेभ्योऽल्पाः, पञ्चेन्द्रियास्तियग्योनिकाः पश्चिमेनपश्चिमायां दिशि भवन्ति गौतम द्वीपसद्भावात् तेभ्यः 'पुरच्छियेणं विसेसाहिया, पौरस्त्येन-पूर्वस्यां दिशि पञ्चन्द्रियतिर्यग्योनिकाः विशेपाधिका भवन्ति प्रागुक्तयुक्तेः तत्र गौतम द्वीपाभावात् तेभ्योऽपि 'दाहिणेणं विसेसाहिया' दक्षिणेन-दक्षिणस्यां दिशि पञ्चेन्द्रियतिर्यग्योनिकाः विशेषाधिका भवन्ति, तत्र चन्द्रसूर्यद्वीपाभावात, तेभ्योऽपि 'उत्तरेणं विसेसाहिया' उत्तरेण-उत्तरस्यां दिशि. पञ्चन्द्रियतिर्यग्योनिकाः विशेपाधिका भवन्ति तत्र मानससरः सद्भावेन प्रभूतजलसंभवात् अप्कायिकोक्तयुक्या प्रभूत पञ्चन्द्रियतिर्यग्योनिक संभवादित्याशयः, दिशा की अपेक्षा तिर्यंच पंचेन्द्रियों का अल्पयाहुत्व-दिशा की अपेक्षा सब से कम पंचेन्द्रिय तियेच पश्चिम दिशा में हैं, क्यों कि पश्चिम में गौतम दीप है। उनकी अपेक्षा पूर्व में विशेषाधिक हैं, क्यों कि पूर्व में गौतम दीप नहीं हैं। दक्षिण दिशा में इनसे भी विशेपाधिक हैं, क्योंकि वहां चन्द्र-सूर्यद्वीप का अभाव है। उत्तर दिशा में इनसे भी विशेषाधिक है, क्यों कि वहां भानस सरोवर होने से प्रचार जल है और पूर्वोक्त युक्ति के अनुसार जल में बहुत पंचेन्द्रिय तिर्यच (जलचर) विद्यमान हैं। __ मणुष्यों का अल्पबहुत्व-दिशा की अपेक्षा सब से कम मनुष्य દિશાની અપેક્ષા તિર્થં ચ પંચેન્દ્રિયેનું અ૫ બહત્વ–દિશાની અપેક્ષાએ બધાથી ઓછા પંચેન્દ્રિય તિર્યંચ પશ્ચિમ દિશામાં છે, કેમકે પશ્ચિમમાં ગૌતમીપ છે. તેની અપેક્ષાએ પૂર્વમાં વિશેષાધિક છે કેમકે પૂર્વમાં ગૌતમ દ્વિપ નથી. દક્ષિણ દિશામાં એનાથી પણ વિશેષાધિક છે. કેમકે ત્યાં ચન્દ્ર સુર્ય દ્વીપનો અભાવ છે. ઉત્તર દિશામાં તેનાથી પણ વિશેષાધિક છે, કેમકે ત્યાં માનસ સરોવર હોવાથી ઘણું જળ છે અને પૂર્વોક્ત યુક્તિના અનુસાર मां घा पयन्द्रिय तियय (जय२) विद्यमान छे. મનુષ્યનું અલ્પબહુ દિશાઓની અપેક્ષાએ બધાથી ઓછા મનુષ્ય દક્ષિણ
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy