SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ५४४ प्रज्ञापनासूत्रे प्रत्येकमनन्तत्वेन पर्यायवतामनन्तत्वेन जीवपर्यायाणामनन्तत्वं भवतीत्यभिप्रायेण भगवान् उत्तरयति-'गोयमा !' हे गौतम ! 'असंखिज्जा नेरइया' असंख्येया नैरयिका भवन्ति, 'असंखिज्जा असुरकुमारा' असंख्येया असुरकुमारा भवन्ति, 'असंखेज्जा नागकुमारा' असंख्येया नागकुमारा भवन्ति, 'असंखिग्जा सुवण्ण कुमारा' असंख्येयाः सुवर्णकुमारा भवन्ति, 'असंखिज्जा विज्जुकुमारा' असंख्येया। विद्युत्कुमारा भवन्ति, 'असंखेज्जा अगणिकुमारा' असंख्येया अग्निकुमारा भवन्ति, 'असं खिज्जा दीवकुमारा' असंख्येया द्वीपकुमारा भवन्ति, 'असंखिज्जा उदहि कुपारा' असंख्येया उदधिकुमारा भवन्ति, 'असंखिज्जा दिसीकुमारा' असंख्येयाः दिककुमारा भवन्ति, 'असं खिज्जा वाउकुमारा' असंख्येयाः वायुकुमारा ! भवन्ति 'असंखिज्जा थणियकुमारा' असंख्येयाः स्तनितकुमारा भवन्ति, 'असंखेज्जा पुढ विकाइया' असंख्येयाः पृथिवीकायिका भवन्ति, 'असंखिज्जा आउकाइया' असंख्येया अकायिका भवन्ति, 'असंखिज्जा तेउकाइया' असंख्येयास्तेजः कायिका भवन्ति, 'असंखेज्जा वाउकाइया' असंख्येया वायुकायिका भवन्ति, 'अणंता वणफइकाइया' अनन्ताः वनस्पतिकायिका भवन्ति, मनुष्य भी असंख्यात हैं, वनस्पतिकायिक और सिद्ध जीव अनन्तअनन्त हैं। इस प्रकार जब पर्याय वाले अनन्त हैं तो पर्याय भी अनन्त ही हैं, इस अभिप्राय से भगवान् उत्तर देते हैं-हे गौतम! नारक असंख्यात हैं, असुरकुमार असंख्यात हैं, नागकुमार असंख्यात हैं, सुवर्णकुमार असंख्यात हैं, विद्युत्कुमार असंख्यात हैं, अग्निकुमार असंख्यात हैं, द्वीपकुमार असंख्यात हैं, उदधिकुमार असंख्यात हैं, दिशाकुमार असंख्यात हैं, वायुकुमार असंख्यात हैं, स्तनितकुसार असंख्यात हैं, पृथ्वीकायिक असंख्यात हैं, अपकायिक असंख्यात हैं, तेजस्कायिक असंख्यात हैं, वोयुकायिक असंख्यात हैं, वनस्पतिकायिक अनन्त हैं, द्वीन्द्रिय असंख्यात हैं, त्रीन्द्रिय असं સ્પતિકાયિક, અને સિદ્ધ જીવ અનન્ત-અનન્ત છે. એ રીતે જ્યારે પર્યાયવાળા અનત છે તે પર્યાય પણ અનન્તજ છે. આ અભિપ્રાયથી શ્રી ભગવાન ઉત્તર આપે છે–હે ગૌતમ! નારક અસંસંખ્યાત છે, અસુરકુમાર અસંખ્યાત છે, નાગકુમાર અસંખ્યાત છે, સુવર્ણ કુમાર અસ ખ્યાત છે, વિઘકુમાર અસંખ્યાત છે. અગ્નિકુમાર અસંખ્યાત છે દ્વિીપકુમાર અસંખ્યાત છે, ઉદધિકુમાર અસ ખ્યાત છે. દિશાકુમાર અસંખ્યાત વાયુકુમાર અસ વાત હોય છે. સ્વનિતકુમાર અસંખ્યાત હોય છે, પૃથ્વીકાયિક અસ ખ્યાત છે, અષ્કાયિક અસંખ્યાત છે. વનસ્પતિકાયિક અનન્ત છે. કીન્દ્રિય HTHHTHITTH
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy