SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ३९२ प्रज्ञापनासूत्र शार्थत्वमुक्तम्, तदपेक्षयाऽनन्तगुणत्वं तेषां वोध्यम्, तेभ्योऽपि - 'संखेजपएसिया खंया पएसट्टयाए संखेजगुणा' संख्येयप्रदेशिकाः स्कन्धाः प्रदेशार्थतया संख्येयगुणा भवन्ति, तेपामपि तथा स्वभाव एवात्रापि कारणम्, तेभ्योऽपि-'असंखेजपएसिया खंधा पएसट्टयाए असंखेजगुणा' असंख्येयप्रदेशिकाः स्कन्धाः प्रदेशार्थतया असंख्येयगुणा भवन्ति, तेपामपि तथा स्वभावत्वात्, तेभ्योऽपि-'सव्वत्थो वा अणंतपएसिया खंधा दव्यद्वयाए' द्रव्यार्थतया-द्रव्यार्थिकनयापेक्षया, सर्वस्तोकाःसर्वेभ्योऽल्पाः, अनन्तप्रदेशिकाः स्कन्धाः भवन्ति, तेपामपि तथा स्वभाव एवात्र निदानम्, तेभ्योऽपि 'ते चेव पएसट्टयाए अणंतगुणा' ते चैव-अनन्त प्रदेशिकाः स्कन्धाः प्रदेशार्थतया अनन्तगुणा भवन्ति, तेभ्योऽपि परमाणुपोग्गला दव्वट्ट अपएसट्टयाए अणंतगुणा' परमाणुपुद्गलाः द्रव्यार्थतया अप्रदेशार्थतया अनन्तगुणा भवन्ति, तेभ्योऽपि-संखेजपएसिया खंधा दव्वट्टयाए संखेज्जगुणा' संख्येयप्रदेशिकाः स्कन्धाः द्रव्यार्थतया संख्येयगुणा भवन्ति, 'ते चेव पएसट्ठयाए संखेजगुणा' ते चैव-संख्यातप्रदेशिकाः स्कन्धाः प्रदेशार्थतया संख्येयगुणा भवन्ति तेपामपि तथा स्वभावत्वात् तेभ्योऽपि 'असंखेजपएसिया खंधा दवट्टयाए सट्टयाए' कहा है। परमाणुपुगलों की अपेक्षा संख्यातप्रदेशी स्कंध प्रदेशों की विवक्षा से संख्यातगुणा हैं। उनसे असंख्यात प्रदेशी स्कंध प्रदेशों की विवक्षा से असंख्यातगुणा हैं । द्रव्यार्थ प्रदेशार्थ की अपेक्षा-अनन्तप्रदेशी स्कंध द्रव्य सबसे थोडे हैं किन्तु प्रदेशों से वे ही अनन्त गुणा होते हैं। उन से परमाणुपुद्गल द्रव्यप्रदेश की विवक्षा से अनन्तगुणे हैं। उनसे संख्यातप्रदेशी स्कंध द्रव्य की विवक्षा से संख्यातगुणा हैं, वे ही प्रदेशों की विवक्षा से संख्यातगुणा अधिक हैं। उनसे भी असंख्यातप्रदेशी स्कंध द्रव्य की विवक्षा से असंख्यातगुणा हैं, वे ही प्रदेशों की विवक्षा से उन से असंख्यात गुणा हैं। એમ કહેલ છે. પરમાણુ પુદ્ગલેના કરતાં સ ખ્યાત પ્રદેશી ઢંધ પ્રદેશની વિવેક્ષાથી અસંખ્યાતગણ છે. દિવ્યર્થ પ્રદેશાર્થની અપેક્ષાથી અનંત પ્રદેશ સ્કંધ દ્રવ્યથી સૌથી થોડા છે. પરતુ પ્રદેશથી એ જ અનંતગણું થાય છે. તેનાથી પરમાણુ યુગલ દ્રવ્ય પ્રદેશની વિવેક્ષાથી અનંતગણું છે. તેનાથી સંધ્યાત પ્રદેશ સ્કંધ દ્રવ્યની વિવેક્ષાથી અનંતગણુ છે. એ જ પ્રદેશોની વિવક્ષાથી સખ્યાતગણા વધારે છે તેનાથી પણ અસંખ્યાત પ્રદેશી ઔધ દ્રવ્યની વિવક્ષાથી અસ ખ્યાત ગણા છે. એ જ પ્રદેશની વિવક્ષાથી અસ ખ્યાતગણુ છે.
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy