SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.३९ परमाणुपुद्गलानामल्पवहुत्वम् ३९३ असंखेज्जगुणा' असंख्येयप्रदेशिकाः स्कन्धाः द्रव्यार्थतया असंख्येयगुणा भवन्ति, तेपामपि तथा स्वभावत्वात् ‘ते चेव पएसट्टयाए असंखेजगुणा' ते चैव-असंख्येयप्रदेशिकाः स्कन्धाः प्रदेशार्थतया असंख्येयगुणा भवन्ति, अथैतेपामेव क्षेत्र प्राधान्येनाल्पवहुत्वमाह-'एएसि णं भंते । एगपएसोगाढाणं' गौतमः पृच्छति-हे भदन्त ! एतेषां खलु एकप्रदेशावगाढानाम्, 'संखेजपएसोगाढाणं' संख्येयप्रदेशावगाढानाम्, 'असंखेज्जपएसोगाढाणय' असंख्येयप्रदेशावगाढानाञ्च 'पोग्गलाणं' पुद्गलानाम् मध्ये 'दव्वट्टयाए, पएसट्टयाए' द्रव्यार्थतया, प्रदेशार्थतया 'दन्टपएसट्टयाए' द्रव्यार्थप्रदेशार्थतया च 'कयरे कयरे हितो' कतरे कतरेभ्यः 'अप्पा वा, वहुया वा, तुल्ला वा विसेसाहिया वा ? अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति-'गोयमा!' हे गौतम ! 'सव्वत्थोवा एगपएसोगाढा पोग्गला दव्यदृयाए' क्षेत्राधिकारतः क्षेत्रस्य प्राधान्यापेक्षया परमाण्वाधनन्ताणुकस्कन्धानामपि विवक्षितैकप्रदेशावगाढत्वेन आधाराधेययोरभेदोपचारादेकद्रव्यत्वेन व्यवहारात् तथाभूताः एकप्रदेशावगाढाः पुद्गलाः-पुगलद्रव्याणि, सर्वस्तोकाः- सर्वेभ्योऽल्पाः, द्रव्यार्थतया भवन्ति ते च अय क्षेत्र की प्रधानता से इनका अल्पवहत्व दिग्वलाते हैं श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! इन एक प्रदेशावगाढ अर्थात् आकाश के एक प्रदेश में स्थित, संख्यात प्रदेशावगाढ, और असंख्यातप्रदेशावगाढ पुद्गलों में द्रव्य से, प्रदेशों से तथा द्रव्यप्रदेशों से कौन किसकी अपेक्षा अल्प, बहुत, तुल्य या विशेषाधिक हैं ? श्री भगवान् उत्तर देते हैं-हे गौतम ! सब से कम एक प्रदेश में अवगाढ पुद्गल द्रव्य की विवक्षा से हैं। यहां क्षेत्र की प्रधानता से विचार किया जा रहा है, अतएव जो भी परमाणु, संख्यातप्रदेशी, असंख्यातप्रदेशी या अनन्तप्रदेशी स्कंध आकाश के एक प्रदेश में હવે ક્ષેત્રની પ્રધાનતાથી તેનુ અલ્પબદ્ધત્વ બતાવે છે. શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે કે- હે ભગવન આ એક પ્રદેશાવગાઢ અર્થાત આકાશના એક પ્રદેશમાં રહેલા, સંયાત પ્રદેશાવગાઢ અને અસંખ્યાત પ્રદેશાવગાઢ પગલેમાં દ્રવ્યથી પ્રદેશથી તથા દ્રવ્યપ્રદેશથી કોણ કોનાથી माछा, पधारे, स२ विशेषाधि छ ? શ્રી ભગવાન્ ઉત્તરમાં કહે છે કે-હે ગૌતમ ! સૌથી ઓછા એક પ્રદેશમાં અવગાઢ પુદ્ગલ દ્રવ્યની વિવક્ષાથી છે અહી ક્ષેત્ર પ્રધાનતાથી વિચાર કરવામાં આવી રહ્યો છે. તેથીજ જે પરમાણુ સ ખ્યાત પ્રદેશી, અસ યાતપ્રદેશી, અથવા અનંત પ્રદેશ સ્કંધ આકાશના એક પ્રદેશમાં અવગાઢ છે. તે બધાને એકજ प्र०५०
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy