SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू ३९ परमाणुपुद्गलानामल्पवहुत्वम् हे गौतम ! 'सव्वत्थोवा अणंतपएसिया खंधा दवट्टयाए' सर्वस्तोका:-सर्वेभ्योऽल्पाः, अनन्तप्रदेशिकाः स्कन्धाः द्रव्यार्थतया-द्रव्यार्थिकनयेन भवन्ति, तेषामनन्तप्रदेशिकानां तथा स्वाभाव्यात् तेभ्यः-'परमाणुपोग्गला दवट्टयाए अणंत. गुणा' परमाणुपुद्गलाः द्रव्यार्थतया-द्रव्याथिकनयेन, अनन्तगुणा भवन्ति, तेषामपि तथा स्वाभाव्यात, तेभ्योऽपि-'संखेज्जपयएसिया खंधा दबयाए संखेजगुणा' संख्येयप्रदेशिकाः स्कन्धाः द्रव्यार्थतया संख्येयगुणा भवन्ति, तथा स्वभाव एवात्रापि कारणमवसेयम् तेभ्योऽपि-'असंखेज्जपएसिया खंधा दन्वदृयाए असंखेज्जगुणा' असंख्यप्रदेशिकाः स्कन्धाः द्रव्यार्थतया असंख्येयगुणा भवन्ति, तेपामपि तथा-स्वभावत्वात, तेभ्योऽपि-'सम्बत्थोवा अणंतपएसिया खंधा पएसट्टयाए' सर्वस्तोकाः-सर्वेभ्योऽल्पाः अनन्तप्रदेशिकाः स्कन्धाः प्रदेशार्यतया भवन्ति तेपामनन्तप्रदेशिकानां स्कन्धानां तथा' स्वभावत्वात्, तेभ्योऽपि -परमाणुपोग्गला अपएसट्टयाए अणंतगुणा' परमाणुपुद्गलाः अप्रदेशार्थतया अनन्तगुणा भवन्ति, परमाणुपुद्गलानां निरवयवतया प्रदेशत्वाभावेन अप्रदेतथा द्रव्य और प्रदेश-दोनों की अपेक्षा से कौन किस से अल्प, बहुत, तुल्य या विशेषाधिक हैं ? श्री भगवान् उत्तर देते हैं-हे गौतम ! सब से कम अनन्तप्रदेशी स्कंध द्रव्य की अपेक्षा से हैं, क्योंकि उनका स्वभाव ही ऐसा है। परमाणुपुद्गल द्रव्य की अपेक्षा से अनन्तगुणा हैं। इन की अपेक्षा संख्यातप्रदेशी स्कंध द्रव्य से संख्यातगुणा हैं । असंख्यातप्रदेशी स्कंध द्रव्य से असंख्यातगुणा हैं। प्रदेशों की अपेक्षा, सब से कम अनन्तप्रदेशी स्कंध हैं। उनसे परमाणु पुद्गल अप्रदेश की विवक्षा से अनन्तगुणा है। परमाणुपदल निरवयव होता है, उस में प्रदेश नहीं होते, अतएव उसे सूत्र में 'अपएદ્રવ્યની અપેક્ષાથી પ્રદેશની અપેક્ષાથી તથા દ્રવ્ય અને પ્રદેશ–બનેની અપેક્ષાથી કોણ તેનાથી ઓછા, વધારે; સરખા અગરતા વિશેષાધિક છે? શ્રીભગવાન ઉત્તર આપતાં કહે છે કે-હે ગૌતમ ! સૌથી ઓછા અનંત પ્રદેશી સ્કંધ દ્રવ્યની અપેક્ષાથી છે. કેમકે–તેને સ્વભાવ જ એવે છે. પરમાણુ યુગલ દ્રવ્યની અપેક્ષાએ અનંતગણ છે. તેના કરતાં સંખ્યાત પ્રદેશી સ્ક ધ દ્રવ્યથી સંખ્યાતગણુ છે. અસંખ્યાતપ્રદેશી સ્કંધ દ્રવ્યથી અસંખ્યાતગણા વધારે છે. પ્રદેશોની અપેક્ષાથી સૌથી ઓછા અને તે પ્રદેશીસ્કંધ છે. તેનાથી પરમાણુ પુદ્ગલ અપ્રદેશની વિવક્ષાથી અનંતગણ છે. પરમાણુ યુગલે નિરવ यवहाय छे. तभी प्रश। डत नथी. तथा तन सूत्रमा (अपएसट्रयाए)
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy