SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ 1 ३९० नासूत्रे गुणकालका अपि शेषा अपि वर्णाः, गन्धाः, रसाः, स्पर्शाः भणितव्याः, स्पर्शानां कर्कशमृदुकगुरुकलघुकानां यथा एकप्रदेशावगाढानां भणितं तथा भणितव्यम्, अवशेषाः स्पर्शाः यथा वर्णास्तथा भणितव्याः || ३९ ॥ टीका - अथ परमाणुपुद्गलानां संख्यातप्र देशानामसंख्यातप्रदेशानामनन्त प्रदेशानाञ्च परस्पर मल्पबहुत्ववक्तव्यतां प्ररूपयति- 'एएसि णं भंते ! परमाणु पोग्गलाणं' गौतमः पृच्छति - हे भदन्त ! एतेषां खलु परमाणुपुद्गलानाम् 'संखेज्ज - प एसियाणं असंखेज्जप एसिया णं अणतपएसियाण य संघाणं' संख्येयप्रदेशिकानाम् असंख्येयप्रदेशिकानाम्, अनन्तप्रदेशिकानाञ्च स्कन्धानाम् मध्ये 'दव्बट्टयाए पएसट्टयाए दव्बट्टपएसट्टयाए' द्रव्यार्थतया - द्रव्यार्थिकनयेन, प्रदेशार्थतया - प्रदेशार्थिकनयेन द्रव्यार्थ प्रदेशार्थतया च तदुभयनयापेक्षयेत्यर्थः, 'कयरे कयरेहिंतो' कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ?' अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति - 'गोयमा !" स्पर्शो में (कक्खडमउयगुरुयलहुयाणं) कर्कश, मृदु, गुरु, लघु का कथन (जहा एगपएसो गाढाणं भणिये) जैसा एकप्रदेशावगाढों का कहा (तहा - भाणियव्वं ) वैसा कहना चाहिए ( अवसेसा फासा) शेष स्पर्श (जहा वण्णा तहा भाणियव्वा) वर्णों के समान कहना चाहिए । अब परमाणु पुगलों, संख्यात प्रदेशी स्कंधों, असंख्यात प्रदेशी स्कंधों और अनन्त प्रदेशी स्कंधों का पारस्परिक अल्पबहुत्व निरूपण किया जाता है - टीकार्य - श्री गौतम स्वामी प्रश्न करते हैं - हे भगवन ! इन परमाणुपुद्गलों, संख्यातप्रदेशी स्कंधों, असंख्यात प्रदेशी स्कंधों और अनन्तप्रदेशी स्कंधों में से द्रव्य की अपेक्षा से, प्रदेशों की अपेक्षा से 1 स्पर्श (भाणियव्वा) सेवा लेहो. (फासाणं) स्पर्शोभां (कक्खडमउयगुरुय 'लहुयाणं) ईश, भृहु, गुरु, लघु, स्पर्शनु प्रथन लवु. ( जहा एगपएसोगाढाणं भणियं) प्रेम ४ प्रदेशावगाढ युगसोना संमधभां उथन यु छे. (तहा भाणियन) से ४ प्रमाणे 'डेवु ले थे. (अबसेसा फासा) गाडीने स्पर्श ( जहा वण्णा तहा भाणियव्वा) वर्णाना सरणे व लेो. ॥ सू. 3८ ॥ ટીકા-હવે પરમાણુ પુદ્ગલે, સ`ખ્યાત પ્રદેશી સ્કા, અસખ્યાત પ્રદેશી ધા અને અનંત પ્રદેશી સ્પધાનુ પારસ્પરિક અલ્પ નિરૂપણ કરવામાં આવે છે. મહત્વ શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે કે-હે ભગવન્ ! આ પરમાણુ પુદ્ગલે, સખ્યાત પ્રદેશી સ્કધો, અસખ્યાત પ્રદેશી સ્કધો અને અન ંતપ્રદેશી સ્કામાં
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy