SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.३७ बन्धद्वारानुसारेणाल्पबहुत्वम् ३६७ अबन्धकालः, एकस्विभागो बन्धकालः इति बन्धकेभ्योऽवन्धकाः संख्येयगुणा भवन्ति, एवम् अपर्याप्तकाः सर्वस्तोका भवन्ति, पर्याप्तकाः संख्येयगुणा भवन्ति सूक्ष्मजीवापेक्षया एतदुक्तमवसेयम्, सूक्ष्मेषु बाह्यव्याघाताभावात् वहूनां निष्पत्ति भवति स्तोकानामेव चानिष्पत्तिः, एवमेव सर्वस्तोकत्वं सुप्तानां भवति, तदपेक्षया जागराणां संख्येयगुणत्वम्, एतच्चापि सूक्ष्मैकेन्द्रियापेक्षयाऽवसे यम, यतोऽपर्याप्तानां सुप्तानामेव उपलब्धेः, पर्याप्तानान्तु जागराणामपि, तथैव समवहतानां सर्वस्तोकत्वं भवति, यतः समवहतानां मारणान्तिकसमुद्घातेनैवात्र परिग्रहात्, मारणान्तिकसमुद्घातो मरणकाले एव न शेषकाले, सोऽपि न सर्वेषां भवति इति सर्वस्तोकास्ते भवन्ति, तेभ्योऽसमवहता असंख्येयगुणा भवन्ति, इसी प्रकार अपर्याप्त जीव अल्प हैं, पर्याप्तक उन से संख्यातगुणा अधिक हैं । यह कथन सक्ष्म जीवों की अपेक्षा समझना चाहिए। सूक्ष्म जीवों में बाह्य व्याघात न होने से निष्पत्ति (उत्पत्ति) बहुतों की होती है और अनिष्पत्ति (अनुत्पत्ति) थोडों की होती है।। इसी प्रकार सुप्त जीव थोडे हैं, उनकी अपेक्षा जागृत संख्यातगुणा अधिक हैं। यह कथन भी सूक्ष्म एकेन्द्रियों की अपेक्षा से समझना चाहिए, क्यों कि अपर्याप्त जीव सुप्त ही पाये जाते हैं। पर्याप्त जागृत भी होते हैं। इसी प्रकार समवहत जीय थोडे हैं, क्योंकि यहाँ मारणान्तिक समुद्घात से समवहत ही लिये गये हैं और मारणान्तिक समुद्घात मरणकाल में ही होता है, शेष समय में नहीं। वह भी सब जीव नहीं करते, अतएव समवहत थोडे कहे गए हैं, उनकी अपेक्षा असमवहत जीव असंख्यातगुणा अधिक हैं, क्योंकि जीवनकाल अधिक है। એ જ પ્રમાણે અપર્યાપ્ત જીવ થડા છે, પર્યાપ્તક તેનાથી સંખ્યાત ગણું વધારે છે, આ કથન સૂમ જીવોની અપેક્ષાથી સમજવું જોઈએ, સૂક્ષ્મ જીવોમાં બાહ્ય વ્યાઘાત ન હોવાથી ઘણાની ઉત્પત્તી થાય છે, અને અનિષ્પત્તિ-અનુત્પત્તિ થેડાઓની થાય છે. એજ રીતે સુસ જીવે થડા છે, તેના કરતાં જાગ્રત જીવો સંખ્યાત ગણું વધારે છે, આ કથન પણ સૂક્ષમ એકેન્દ્રિયની અપેક્ષાએ સમજવું જોઈએ કેમકે અપર્યાપ્તક જીવ સુખ જ મળી આવે છે, પર્યાપ્ત જાગ્રત પણ હોય છે. એજ રીતે સમવહતજીવ થડા છે, કેમકે–અહીં મારણાન્તિક સમુદુઘાતથી સમવહત જ લેવામાં આવેલ છે, અને મારણાનિક સમુદ્રઘાત મરણ કાળમાં જ હોય છે, બાકીના સમયમાં નહીં તે પણ બધા જીવ નથી કરતા
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy