SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.३६ क्षेत्रानुसारेण त्रसकायिकानामपबहुत्वम् ३५७ भ्योऽल्पाः, त्रसकायिकाः-एकेन्द्रियभिन्नाद्वीन्द्रियादयस्वैलोक्ये-लोकत्रयवर्तिनो भवन्ति प्रागुक्तैकेन्द्रियाँधिरुवत् , तेभ्य:-'उडलोयतिरियलोए असंखेजगुणा' अलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनस्वस कायिकाः द्वीन्द्रियादयः असंख्येयगुणा भवन्ति, समुच्चयकेन्द्रियोक्तयुक्तेः, तेभ्योऽपि-'अहोलोयतिरियलोए संखेज्जगुणा' अधोलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनस्त्रसकायिकाः संख्येयगुणा भवन्ति, प्रागुक्तकेन्द्रिययुक्तेः, तेभ्योऽपि 'उडलोए संखेजगुणा' उर्वलोके वर्तमानास्त्रसकायिकाः संख्येयगुणा भवन्ति, नागुक्तकेन्द्रिययुक्तः, तेभ्योऽपि-'अहोलोए संखेज्जाणा' अधोलोके वर्तमानास्त्रसकायिकाः संख्येयगुणा भवन्ति, समुच्चयैकेन्द्रियोक्तयुक्तेः, तेभ्योऽपि 'तिरियलोए असंखेज्जगुणा' तिर्यग्लोके वर्तमानावसकायिकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः। ___ अथापर्याप्तक त्रसकायिकानामल्पबहुत्वं प्रतिपादयति-'खेत्ताणुवाएण' क्षेत्रा. नुपातेन-क्षेत्रानुमारेण, 'सवयोवा तसझाइया अपज्ज नया तेलोक्के' सर्वस्तोकाः -सर्वेभ्योऽल्पाः, उसकायिकाः द्वीन्द्रियादयः, अपर्याप्तकाः, त्रैलोक्ये - लोकत्रयवर्तिनो भवन्ति प्रागुक्तैकेन्द्रियसमुच्चयवत्, तेभ्यः-'उड्ढलोयतिरियलोए असंकी जाती है____टीकार्थ-क्षेत्र के अनुसार सबसे कम वसकायिक जीव त्रिलोक में हैं। त्रिलोक की अपेक्षा ऊर्ध्वलोक-तिर्यग्लोक नामक प्रतरों में असंख्घातगुणा अधिक हैं। ऊयलोक-तिर्यग्लोक नामक प्रतरों की अपेक्षा अधोलोकतिर्यग्लोक नामक पतरों में संख्यातगुणा अधिक हैं, उनसे उनलोक में संख्यातगुणा अधिक हैं, ऊर्ध्वलोक की अपेक्षा अधोलोक में संख्यातगुणा अधिक हैं और अधोलोक की अपेक्षा तिर्यग्लोक में असंख्यातगुणा अधिक हैं । अपर्याप्त त्रसकायिकों का अल्पवहत्व-क्षेत्र के अनुसार सब से कम अपर्याप्तक सकायिक जीव त्रिलोक में हैं, इनकी अपेक्षा ऊर्ध्वપણ કરવામાં આવે છે. ક્ષેત્રના અનુસાર સૌથી ઓછા ત્રસકાયિક જીવ વિલોકમાં છે. ત્રિલેકની અપેક્ષાએ ઉલક-તિયકલોક નામના પ્રતોમાં અસંખ્યાતગણું વધારે છે. ઉર્વક તિલોક નામના પ્રતરેના કરતાં અલેક-તિર્યલેક નામના પ્રતમાં સંખ્યાત ગણું વધારે છે. તેનાથી સંધ્યાત ગણું વધારે ઉદ્ઘલેકમાં છે. ઉર્વિલેકના કરતા લોકમાં સંખ્યાલગણા વધારે છે, અને અધોલાકના કરતા તિર્યલેકમાં અસંખ્યાત ગણું વધારે છે. અપર્યાપક ત્રસકાયિકેનું એ૯૫બહુ ક્ષેત્રના અનુસાર સૌથી ઓછા અપર્યાપ્તક ત્રસ કાયિક છે રિલેકમાં
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy