SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ प्रशापनासूत्रे खेज्जगुणा' अर्ध्वलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनस्वस कायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति प्रागुक्तै केन्द्रिय समुच्चययुक्तः, तेभ्योऽपि 'अहोलोयतिरियलोए संखेज्जगुणा' अधोलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनस्त्रसकायिका अपर्यासकाः संख्येयगुणा भवन्ति सगुच्चयैकेन्द्रियोक्तयुक्तः, नेभ्योऽपि 'उड्ढलोए संखेज्जगुणा' अवलोके वर्तमानाः अपर्याप्ताः सकायिका संख्येयगुणा भवति प्रागुक्तैकेन्द्रियसाच्चयवत् , तेभ्योऽपि-'तिरियलोए असं खेज्जगुणा' तिर्यग्लोके वर्तमानासकायिका अपर्याप्तका असंख्येयशुणा भवन्ति, प्रागुक्तसमुच्चयकेन्द्रियवत् ____ अथ पर्याप्तक त्रसकायिकानामल्पबहुत्वं प्रतिपादयति-खेत्ताणुवाएणं' क्षेत्रानुसारेण 'सव्यत्योवा तसकाइया पज्जत्तया तेलोक्के' सर्वस्तोका:-सर्वेभ्योऽल्पाः, त्रसकायिकाः-द्वीन्द्रियादयः, पर्याप्तकाः, त्रैलोक्ये-लोकत्रयवर्तिनो भवन्ति, प्रागुक्तसमुच्चयैकेन्द्रियवत् , तेभ्यः-'उड्ढलोयतिरियलोए असंखेज्जगुणा' अचं. लोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनस्त्रसकायिकाः पर्याप्तकाः असंख्येयगुणा भवन्ति, प्रागुक्त केन्द्रियाधिकयुक्तः, तेभ्योऽपि-'अहोलोयतिरियलोए संखेज्जगुणा' अधोलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनस्त्रसकायिकाः पर्याप्तकाः संख्येयगुणा भवन्ति, लोक-तिर्यग्लोक नामक प्रतरों में असंख्यातगुणा अधिक हैं, अलोक -तिर्यग्लोक प्रतरों की अपेक्षा अधोलोक-तिर्यग्लोक में संख्यातगुणा अधिक हैं, अधोलोक-तिर्यग्लोक की अपेक्षा ऊर्ध्वलोक में संख्यात गुणा अधिक हैं, ऊर्ध्वलोक की अपेक्षा अधोलोक में संख्यातगुणा अधिक हैं, अधोलोक की अपेक्षा तिर्यग्लोक में असंख्यातगुणा अधिक हैं। . पर्याप्तक सकायिकों का अल्पवहुत्व-क्षेत्र की अपेक्षा से सबसे कम पर्याप्त सकायिक जीव त्रिलोक में हैं, उनकी अपेक्षा ऊलोक -तिर्यग्लोक नामक प्रतरों में असंख्यातगुणा हैं, उनकी अपेक्षा अधोलोक-तिर्यग्लोक नामक प्रतरों में संख्यातगुणा हैं, उनकी अपेक्षा भी છે. તેના કરતા ઉર્વલક-તિર્યશ્લોક નામના પ્રતરોમાં અસ ખ્યાત ગણું વધારે છે. ઉર્વલોક–તિર્યક નામના પ્રતરેના કરતાં અધોલક- તિબ્લેકમાં સંખ્યાત ગણું વધારે છે. અધોલેક- તિબ્લેકના કરતાં ઉદ્ઘલેકમાં સંખ્યાત ગણા વધારે છે. ઉર્વલકના કરતાં અધોલકમાં સંધ્યાત ગણું વધારે છે. અધોલેકના કરતા તિર્યલોકમાં અસંખ્યાત ગણું વધારે છે. પર્યસક ત્રસકાયિકનું અલ્પ બહુત ક્ષેત્રના અનુસાર સૌથી ઓછા પર્યાપક રસ કાયિક જીવ ત્રિલેકમાં છે. તેના કરતાં ઉલેક તિર્યગ્લેક નામના પ્રતોમાં અસંખ્યાત ગણું છે. - તેના કરતાં અધોલેક–તિર્યલેક નામના પ્રતરમાં સંખ્યાતગણું છે. ઉર્વલકના
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy