SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३५४ प्रज्ञापनासूत्रे तिकायिका असंख्येयगुणा सवन्ति, औधिकेन्द्रियवत् तेभ्योऽपि - 'अहोलोए विसेसाहिया' अधोलोके वर्तमाना अपर्याप्तका वनस्पतिकायिका विशेषाधिका भवन्ति । अथ पर्याप्त वनस्पतिकायिकानामल्पबहुत्वमाह - 'खेतावारणं सव्वत्थोवा वणस्सइकाया पज्जतया उडलोयतिग्लिोए' क्षेत्रानुपातेन सर्वस्तोका वनस्पतिकायिकाः पर्याप्तका ऊर्ध्वलोकतिर्यग्लोके तत्तद्वयपनिनो भवन्ति, तेभ्योऽपि'अहोलोयतिरियलोए विसेसाहिया' अधोलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनः पर्याप्त वनस्पतिकायिका विपाधिका भवन्ति, तेभ्योऽपि - 'तिरियलोए असं खेज्जगुणा' तिर्यग्लोके वर्तमानाः पर्याप्तकवनस्पतिकायिका असंख्येयगुणा भवन्ति, तेभ्योऽपि - 'तेलोय के असंखेजगुणा' त्रैलोक्ये लोकत्रयवर्तिनः पर्याप्तकवनस्पतिकायिका असंख्येयगुणा भवन्ति, तेभ्योऽपि - 'उडुलोए असंखेज्जगुणा' ऊर्ध्वलोके वर्तमानाः पर्याप्तकवनस्पतिकायिकाः असंख्येयम्णा भवन्ति, तेभ्योऽपि 'अहोलोए विसेसाहिया' अधोलोक वर्तमानाः पर्याप्तकवनस्पतिकायिका विशेषाधिका भवन्ति प्रागुक्तसमुच्चयै केन्द्रिययुक्तेरुपपादनादित्याशयः ॥०३५|| कायिकाल्पबहुत्ववक्तव्यता मूलम् - खेत्ताणुवाएणं सव्वत्थोवा तसकाइया तेलोक्के उड्डलोयतिरियलोए, असंखेज्जगुणा, अहोलोयतिरियलोए संखे पर्याप्त वनस्पतिकायिकों का अल्पबहुत्व - क्षेत्र के अनुसार सब से कम पर्यास वनस्पतिकायिक ऊर्वलोक-तिर्यग्लोक नामक दो प्रतरों में हैं, उनकी अपेक्षा अधोलोक-तिर्यग्लोक नामक प्रतरों में विशेषाधिक हैं । अधोलोक - तिर्यग्लोक नामक प्रतरों की अपेक्षा तिर्यग्लोक में असंख्यातगुणा हैं, तिर्यग्लोक की अपेक्षा त्रिलोकवर्त्ती असंख्यातगुणा हैं, उनकी अपेक्षा ऊर्ध्वलोक में असंख्यातगुणा हैं और ऊर्ध्वलोक की अपेक्षा अधोलोक में विशेषाधिक हैं । युक्ति पूर्ववत् ही समझना चाहिए || ३५ ॥ પર્યાપ્ત વનસ્પતિકાયિકાનું અપમહત્વ ક્ષેત્રની અપેક્ષાએ સૌથી એછા પર્યાપ્ત વનસ્પતિ કાયિક ઉ લેાક–તિ - બ્લેક નામના એ પ્રતરામાં છે, તેના કરતાં અધોલોક–તિય ગ્લાક નામના પ્રતરામાં વિશેષાધિક છે અધેલેક–તિય ગ્લાક નામના પ્રતરાના કરતા તિગ્લાકમા અસખ્યાત ગણા છે. તિગ્લાકના કરતાં ત્રિલેાકવતિ અસંખ્યાત ગણા છે. તેના કરતાં ઉલાકમાં અસંખ્યાત ગણા છે, અને ઉલેાકના કરતા અધાલેાકમા વિશેષાધિક છે. તેની રીત પહેલાની જેમજ સમજવી. '૫ સૂ. ૩૫ ॥
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy