SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ प्रमेयवाधिनी टीका पद ३ सू.३५ क्षेत्रानुसारेण पृथिविकायिकाद्यल्पबहुत्वम् ३५३ -'अहोलोए विसेसाहिया' अधोलोक वर्तमाना वनस्पतिकायिका असंख्येयगुणा भवन्ति प्रागुक्तकेन्द्रियौधिकयुक्तः, तेभ्योऽपि-'अहोलोए विसेसाहिया' अधोलोके वर्तमाना वनस्पतिकायिकाः विशेषाधिका भवन्ति प्रागुक्तसमुच्चयैकेन्द्रिययुक्तेः । अथापर्याप्तकवनस्पतिकायिकानामल्पबहुत्वमाह-'खेत्ताणुवाएणं सव्वत्थोवा वणस्सइकाइया अपज्जत्तया उडलोयतिरियलोए' क्षेत्रानुपातेन-क्षेत्रानुसारेण, सर्वस्तोकाः सर्वेभ्योऽल्पाः, वनस्पतिकायिकाः अपर्याप्तका ऊलोकतिर्यग्लोके तत्प्रतरद्वयवतिनो भवन्ति युक्तः पूर्वमुपपादितत्वात् तेभ्योऽपि-'अहोलोयतिरियलोए विसेसाहिया' अधोलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनोऽपर्याप्तकवनस्पतिकायिका विशेषाधिका भवन्ति, प्रागुक्त केन्द्रिययुक्तः, तेभ्योऽपि 'तिरियलोए असंखेज्जगुणा' तियग्लोके वर्तमानाः अपर्याप्तकवनस्पतिकायिका असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः, तेभ्योऽपि-'तेलोके असंखेज्जगुणा' त्रैलोक्ये-लोक त्रयवर्तिनोऽपर्याप्तकवनस्पतिकायिका असंख्येयाणा भवन्ति, प्रागुक्तैकेन्द्रियसमुच्चयवत्, तेभ्योऽपि ‘उड्डलोए असंखेजगुणा' उर्ध्वलोके वर्तमाना अपर्याप्तकवनस्पअपेक्षा अधोलोक में विशेषाधिक हैं । इसका कारण समुच्चय एकेन्द्रियों के अल्पबहुत्व में कहे अनुसार ही समझ लेना चाहिए। ___ अपर्याप्तक वनस्पतिकायिकों का अल्पबहुत्व-क्षेत्र के अनुसार सब से कम अपर्याप्त वनस्पतिकायिक अवलोक-तिर्यग्लोक में हैं, अर्ध्वलोक-तिर्यग्लोक की अपेक्षा अधोलोक-तिर्थग्लोक नामक प्रतरों में विशेषाधिक हैं, अधोलोक-तिर्य ग्लोक की अपेक्षा तिर्य ग्लोक में असंख्यातगुणा हैं, तिर्य ग्लोक की अपेक्षा त्रिलोकस्पर्शी असंख्यातगुणा हैं, उनकी अपेक्षा ऊलोक में असंख्यालगुणा हैं और ऊर्ध्वलोक की अपेक्षा अधोलोक में विशेषाधिक हैं। युक्ति पूर्ववत् ही समझ लेना चाहिए। વિશેષાધિક છે. તેનું કારણ સમુચ્ચય એકેન્દ્રિયોના અલ્પબહુત્વના પ્રકરણમાં કહ્યા પ્રમાણે જ સમજવું. અપર્યાપ્ત વનસ્પતિકાયિકનું અપબહુત્વ ક્ષેત્રના અનુસાર સૌથી ઓછા અપર્યાપ્ત વનસ્પતિકાયિક ઉદ્ધક-તિર્ય. લોકમાં છે. ઉર્વક– તિકના કરતા અલક-તિર્યોક નામના પ્રતરામાં વિશેષાધિક છે. અલોક તિર્યકના કરતા તિર્લોકમાં અસંખ્યાત ગણા છે. તિર્યંન્વેકના કરતા ત્રિલોકવતિ અસંખ્યાત ગણા છે. તેના કરતા ઉર્વલોકમાં અસંખ્યાત ગણે છે, અને ઉલકના કરતાં અલેકમાં વિશેષાધિક છે. તેની રીત પહેલા કહ્યા પ્રમાણે સમજવી.
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy