SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३५२ प्रज्ञापनास्त्रे लोए असंखेज्जगुणा' ऊर्वलोके वर्तमानाः पर्याप्तकवायुकायिका असंख्येयगुणा भवन्ति, प्रागुक्तै केन्द्रिय समुच्चयवत् तेभ्योऽपि 'अहोलोए विसेसाहिया' अधोलोके वर्तमानाः पर्याप्तकवायुकाकायिकाः विशेषाधिका भवन्ति औधिकैकेन्द्रियवत् । __ अथ वनस्पतिकायिकानामल्प बहुत्वं प्रतिपादयति-'खेत्ताणुवाएणं सव्वत्थोवा वणस्सइकाइया उडलोयतिरियलोए' क्षेत्रानुपातेन-क्षेत्रानुसारेण, सर्वस्तोकाः -सर्वेभ्योल्पा वनस्पतिकायिका अलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनो भवन्ति प्रागुक्तसमुच्चयैकेन्द्रियवत् तेभ्योऽपि-'अहोलोयतिरियलोए विसेसाहिया' अधो. लोकतिर्यग्लोके वर्तमानाः वनस्पतिकायिकाः विशेषाधिका भवन्ति प्रागुक्तकेन्द्रिययुक्तेरनुसारात् तेभ्योऽपि-'तिरियलोए असंखेज्जगुणा' तिर्यग्लोके वर्तमाना वनस्पतिकायिकाः असंख्येयगुणा भवन्ति प्रागुक्तयुक्तेः, तेभ्योऽपि-'तेले केअसंखेज्जगुणा' त्रैलोक्ये-लोकत्रयवर्तिनो बनस्पतिकायिका असंख्येयगुणा भवन्ति, प्रागुक्तसमुच्चयकेन्द्रियवत्, तेभ्योऽपि-'उडुलोए असंखेज्जगुणा' ऊर्ध्वलोके वर्तमाना वनस्पतिकायिका असंख्येयगुणा भवन्ति प्रागुक्तकेन्द्रियौधिकयुक्तेः, तेभ्योऽपि तिर्यग्लोक की अपेक्षा त्रिलोकवी असंख्यातगुणा अधिक हैं, उनकी अपेक्षा ऊर्वलोक में असंख्यातगुणा अधिक हैं और ऊर्ध्वलोक की अपेक्षा अधोलोक में विशेषाधिक हैं। युक्तियां एकेन्द्रियों के विषय में जो कही हैं, वहीं यहां जान लेना चाहिए। वनस्पतिकायिकों का अल्पबहुत्व-क्षेत्र के अनुसार सब से कम वनस्पतिकाधिक जीव ऊर्चलोक-तिर्थग्लोक नामक दोनों प्रतरों में हैं। ऊर्बलोक-तिर्यग्लोक की अपेक्षा अधोलोक-तिर्घग्लोक नामक प्रतरों में विशेषाधिक हैं। अधोलोक-तिर्यग्लोक की अपेक्षा तिर्थग्लोक में असंख्यातगुणा हैं, तिर्यग्लोक की अपेक्षा त्रिलोकवर्ती असंख्यातगुणा हैं, उनकी अपेक्षा ऊर्ध्वलोक में असंख्यातगुणा हैं और ऊर्ध्वलोक की ઉર્વલોકમાં અસંખ્યાત વધારે છે, અને ઉલકના કરતા અલેકમ વિશેવાધિક છે. એકેન્દ્રિયોના સંબંધમાં જે રીતે કહેવામાં આવેલ છે. એજ રીત આના સંબંધમાં પણ સમજી લેવી. વનસ્પતિકાયિકનું અ૯૫ બહુ ક્ષેત્રની અનુસાર સૌથી ઓછા વનસ્પતિકાયિક જીવ ઉર્વક તિર્યશ્લેક નામના અને પ્રતમાં છે ઉર્વલોક-તિર્યગ્લેના કરતા અલોક તિર્યગ્લેક નામના પ્રતમાં વિશેષાધિક છે. અલોક–તિર્યગ્લેકના કરતા તિર્યકમાં અસંખ્યાતગણી છે. તિર્યકના કરતાં ત્રિલોકવતી અસ ગ્યાતગણી છે તેના કરતા ઉર્વલેકમાં અસ ગ્યાત ગણું છે, અને ઉર્વલોકન કરતા અલેકમાં
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy