SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ૪૮ ratories पातेन क्षेत्रानुसारेण 'सत्थोवा तेडकाइया अपज्जत्तया उडलोय तिरियलोए' सर्वस्तोकाः सर्वेभ्योऽल्पास्तेजः कायिकाः अपर्याप्तकाः ऊर्ध्वलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनो भवन्ति, प्रागुक्तसमुच्चयै केन्द्रियवत्, तेभ्योऽपि - 'अहोलोयतिरियलोए विसेसाहिया' अधोलोकतिर्यग्लोके तत्प्रनरद्वयवर्तिनोऽपर्याप्त कास्तेजःकायिकाः विशेषाधिका भवन्ति, प्रायुक्तयुक्तेः तेभ्योऽपि 'तिरियलोए असंखेज्जगुणा' तिर्यग्लोके वर्तमानाः अपर्याप्तकास्तेजः कायिकाः असंख्येयगुणा भवन्ति समुच्चयैकेन्द्रियवत्, तेभ्योऽपि 'ते लोके असंखेज्जगुणा' त्रैलोक्ये - लोकत्रयवर्तिनः अपर्याप्तकास्तेजःकायिकाः असंख्येयगुणा भवन्ति, प्रागुक्तसमुच्चयैकेन्द्रियवत्, तेभ्योऽपि 'उडूलोए असंखेज्जगुणा' ऊर्ध्वलोके वर्तमानाः अपर्याप्तकाः तेजः कायिकाः असंख्येयगुणा भवन्ति प्रागुक्तै केन्द्रिययुक्तेः, 'अहोलोए विसेसाहिया' अधोलोके वर्तमानाः अपर्याप्तकाः तेजःकायिका विशेपाधिका भवन्ति, प्रागुक्तै केन्द्रिययुक्तः, अथ पर्याप्ततेजः कायिकानामल्पबहुत्वं प्रतिपादयति- 'खेत्ताणुवारणं सव्वथवा उकाइया पज्जत्तया उड्ढलोयतिरियलोए' क्षेत्रानुपातेन - क्षेत्रातसारेण प्ररूप्यमाणाः पर्याप्तकास्ते नः कायिकाः सर्वस्तोकाः - सर्वेभ्योल्पा ऊर्ध्वमें असंख्यातगुणा हैं और ऊर्ध्वलोक की अपेक्षा अधोलोक में विशेषाधिक हैं । युक्ति पूर्ववत् ही समझना चाहिए । अपर्याप्त तेजस्कायिकों का अल्पबहुत्व-सव से कम अपर्याप्तक तेजस्कायिक ऊर्ध्वलोक-मभ्यलोक नामक प्रतरों में हैं । ऊर्ध्वलोकमध्यलोक की अपेक्षा अधोलोक - मध्यलोक नामक प्रतरों में विशेषाधिक हैं । अधोलोक - मध्यलोक की अपेक्षा मध्यलोक में असंख्यात - गुणा हैं । मध्यलोक की अपेक्षा त्रिलोकवर्त्ती असंख्यातगुणा हैं । त्रिलोकवर्तियों की अपेक्षा ऊर्ध्वलोक में असंख्यातगुणा हैं । ऊर्ध्वलोक की अपेक्षा अधोलोक में असंख्यातगुणा हैं। युक्ति पूर्ववत् समझना चाहिए। છે. અને ઉર્ધ્વલાકના કરતાં અધેલેાકમા વિશેષાધિક છે. આ સ મ ધી રીત પહેલાની જેમજ સમજવી, અપક્ષ તેજસ્કાયિકાનું અપમહ્ત્વ સૌથી ઓછા અપર્યંત તેજસ્કાયિક ઉધ્વલાક-મધ્યલાક નામના પ્રતીમાં છે. ઉર્ધ્વલાક-મધ્યલેાકના કરતા અધેાલેાક-મધ્યલાક નામના પ્રતામાં વિશેષા ધિક છે, અધેાલે મધ્યલેાકના કરતા મધ્યલેાકમા અસ ખ્યાતગણા છે. અધેાલાક મધ્યલેાકના કરતા મધ્યલાકમાં અસંખ્યાત ગણા છે. મધ્યલેાકના કરતાં ત્રિલેાકવતી અસ ખ્યાતગણુા છે. ત્રિલેાકવતી ચાના કરતાં ઉલેકમાં અસ’ખ્યાતગણા છે. ઉલાકના કરતાં અધેલાકમાં અસંખ્યાતગણા છે. આ કથન સ બધી રીત પહેલાની જેમજ છે.
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy