SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद ३ सू.३५ क्षेत्रानुसारेण पृथिविकायिकाद्यल्पवहुत्वम् ३४१ लोके तिर्यग्लोके तत्प्रतरद्वये वर्तमाना भवन्ति प्रागुक्तसमुच्चयैकेन्द्रियात्, तेभ्यो पि-'अहोलोयतिरियलोए विसेसाहिया' अधोलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनः पर्याप्तकास्तेजःकायिकाः विशेपाधिकाः किञ्चिदधिका भवन्ति, प्रागुक्तैकेन्द्रिययुक्तेः, तेभ्योऽपि 'तिरियलोए असंखेज्जगुणा' तिर्यग्लोके वर्तमाना स्तेजःकायिकाः पर्याप्तकाः असंख्येयगुणा भवन्ति समुच्चयैकेन्द्रियवत्, तेभ्योऽपि-'तेलोक्के असंखेज्जगुणा' त्रैलोक्ये-लोकत्रयवर्तिनः पर्याप्त कास्तेजः कायिकाः असंख्येयगुणा भवन्ति, औधिकैकेन्द्रिययुक्तेः तेभ्योऽपि 'उडले.ए असंखेज्जगुणा' अर्ध्वलोके वर्तमानाः पर्याप्तकास्तेजाकायिकाः असंख्येयगुणा भवन्ति पूर्वोक्तैकेन्द्रिययुक्तः सत्वात् तेभ्योपि-'अहोलोए विसेसाहिया' अधोलोके वर्तमानाः पर्याप्तकाः तेजःकायिका विशेषाधिका भवन्ति, प्रागुक्तौधिकैकेन्द्रिययुक्ते रुपपादितत्वात् । ___ अथ वायुकायिकानामल्पवहुत्वं प्ररूपयितुमाह-'खेत्ताणुवाएणं सव्वत्थोवा वाउकाइया उडलोयतिरियलोए' क्षेत्रानुपातेन-क्षेत्रानुसारेण सर्वस्तोकाः सर्वेभ्यो पर्याप्त तेजस्कायिकों का अल्पवहुत्व-क्षेत्र के अनुसार सब से कम पर्याप्त तेजस्कायिक ऊर्ध्वलोक-तिर्यग्लोक में हैं, ऊ-बलोक-तियग्लोक की अपेक्षा अधोलोक-तिर्यग्लोक नामक प्रतरों में विशेषाधिक हैं । अधोलोक-तिर्यग्लोक की अपेक्षा तिर्यग्लोक में असंख्यात गुणा अधिक है। तिर्यग्लोक की अपेक्षा त्रिलोकवर्ती असंख्यातगुणा अधिक हैं, त्रिलोकवत्तियों की अपेक्षा ऊर्ध्वलोक में असंख्यातगुणा अधिक हैं और ऊर्ध्वलोक की अपेक्षा अधोलोक में विशेषाधिक हैं। युक्ति पूर्ववत् समझना चाहिए । वायुकायिक जीवों का अल्पबहुत्व-सब से कम वायुकायिक जीव अवलोक-तिर्यग्लोक नामक दोनों प्रतरों में हैं, उनकी अपेक्षा अधो - પર્યાપ્ત તેજસ્કાયિકેનું અ૫ બહુત્વ ક્ષેત્ર પ્રમાણે સૌથી ઓછા પર્યાપ્ત તેજસ્કાયિક ઉર્થક તિર્યલેકમાં છે. ઉદ્ઘલેક તિર્યશ્લેકના કરતા અધોલેક તિર્યક નામના પ્રતરમાં વિશે પાધિક છે. અધોલેક–તિર્યશ્લેકના કરતા તિયકમાં અસંખ્યાત ગણું વધારે છે. તિર્યકના કરતા ત્રિલોકવતી અસંખ્યાત ગણું વધારે છે. વિલકવતિ. એના કરતાં ઉર્વકમાં અસંખ્યાત ગણું વધારે છે. અને ઉર્વિલકના કરતાં અધલાકમાં વિશેષાધિક છે. તેની રીત પહેલાની જેમ જ સમજવી. વાયુકાયિક જીવોનું અ૯૫બહુત્વ સૌથી ઓછા વાયુકાયિક જીવ ઉદ્ઘલેક-તિયક નામના અને પ્રતરમાં છે. તેના કરતાં અલોક તિબ્લેક નામના પ્રતિરોમાં વિશેષાધિક છે. અને
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy