SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.३५ क्षेत्रानुसारेण पृथिविकायिकाद्यल्पवहुत्वम् ३४७ तेभ्योऽपि 'उडलोए असंखेजगुणा' अर्वलोके वर्त पानाः पर्याप्तकाकायिकाः असंख्येयगुणा भवन्ति प्रागुक्तैकेन्द्रियवत्, तेश्योऽपि-'अहोलोए विसेसाहिया' अधोलोके वर्तमानाः पर्याप्तकाप्कायिकाः विशेषाधिका भवन्ति प्रागुक्तकेन्द्रिययुक्तेः ___ अथ तेजःकायिकानामल्पबहुत्वं प्रतिपादयति-'खेत्ताणुयाएणं' क्षेत्रानुपातेन -क्षेत्रानुसारेण 'सव्यत्थोवा तेउकाइया उद्दलोयतिरियलोए' सर्वरतोकाः सर्वेभ्योऽल्पाः, तेजाकायिकाः ऊर्ध्वलोकतिर्यग्लोके तत्प्रतरकृयवर्तिनो भवन्ति तेभ्योऽपि-'अहोलोयतिरियलोए विसेसाहिया' अधोलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनस्तेजाकायिकाः विशेषाधिका भवन्ति प्रामुक्तसमुच्चयकेन्द्रियवत् , तेभ्योऽपि 'तिरियलोए संखेज गुणा' तिर्यग्लोके वर्तमानस्तेजाकायिकाः संख्येयगुणा भवन्ति प्रागुक्तयुक्तेः तेभ्योऽपि तेलोके असंखेजगुणा' त्रैलोक्ये-लोकत्रयवर्तिनस्तेजाकायिकाः असंख्येयगुणा' भवन्ति, सगुच्चयैकेन्द्रिययुक्तेः समात् । तेभ्योऽपि 'उडलोए असंखेज्जगुणा' उर्वलोके वर्तमानास्तेजःकायिकाः असंख्येयगुणा भवन्ति प्रागुक्तयुक्तेः, तेभ्योऽपि 'अहोलोए विसेसाहिया' अधोलोके वर्तमानास्तेजाकायिका विशेषाधिका भवन्ति, प्रागुक्तयुक्तैकेन्द्रियसमुच्चयवत् । ' अथापर्याप्तकतेजाकायिकानामल्पबहुत्वं प्ररूपयति-'खेत्ताणुवाएणं' क्षेत्रानुअसंख्यातगुणा हैं, तिर्यग्लोक की अपेक्षा त्रिलोकवर्ती असंख्यातगुणा हैं, त्रिलोकवत्तिगों की अपेक्षा ऊर्वलोक में असंख्यातगुणा हैं, ऊर्चलोक की अपेक्षा अधोलोक में विशेषाधिक हैं । युक्ति पूर्ववत् जाननी चाहिए। तेजस्कायिकों का अल्पबहुत्व-सब से कम तेजस्कायिक ऊर्ध्वलोक-तिर्यग्लोक में हैं, अवलोक-तिर्यग्लोक की अपेक्षा अधोलोकतिर्यग्लोक नामक प्रतरों में विशेषाधिक हैं, अधोलोक-तिर्यग्लोक की अपेक्षा तिर्थग्लोक में संख्यातगुणा हैं, तिर्थ ग्लोक की अपेक्षा त्रिलोकवर्ती असंख्यातगुणा हैं, त्रिलोकवतियों की अपेक्षा अवलोक ગણા છે. તિર્યકના કરતાં ત્રિલોકમાં અસંખ્યાત ગણુ છે, ત્રિલોક વતિના કરતાં ઉર્વલેકમાં અસંખ્યાત ગણે છે. ઉર્વલકના કરતાં અલકમાં વિશેષાધિક છે. આ સંબંધમાં પહેલાં કહેવામાં આવ્યા પ્રમાણેની રીત સમજવી. તેજસ્કાચિકેનું અ૫ બહુત્વ સૌથી ઓછા તેજસ્કાયિકે ઉદેવલોક- તિમાં છે, ઉર્વલેક તિર્યકના કરતાં અલક-તિર્યલોક નામના પ્રતમાં વિશેષાધિક છે. અલેક તિર્ય લેકના કરતાં તિબ્લેકમાં સંખ્યાતગણું છે. તિર્યશ્લેકના કરતા વિલોકવતિ અસંખ્યાતગણુ છે. ત્રિલોકવતિના કરતા ઉર્વલોકમાં અસંખ્યાતગણું
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy