SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.३५ क्षेत्रानुसारेण पृथिविकायिकाद्यल्पवहुत्वम् ३४५ रेण 'सव्वत्थोवा आउकाइया उडलोयतिरियलोए' सर्वस्तोकाः सर्वेभ्योऽल्पाः, अप्कायिकाः ऊर्यलोकतिर्यग्लोके तत्प्रतरद्वयवतिनो भवन्ति, प्रागुक्तयुक्तेः, तेभ्योऽपि 'अहोलोयतिरियलोए विसेसाहिया' अधोलोकतिर्यग्लोके-तत्प्रतरद्वयवर्तिनोऽप्कायिकाः विशेषाधिका भवन्ति प्रामुक्तयुक्तेः, तेभ्योऽपि-'तिरियलोए असंखेज्जगुणा' तिर्यग्लोके वर्तमानाः अप्कायिकाः असंख्येयगुणा भवन्ति, प्रागुक्तकेन्द्रियसमुच्चयवत् , तेभ्योऽपि 'तेलोक्के असंखेज्जगुणा' त्रैलोक्येलोकत्रयवर्तिनोऽष्कायिकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तः, तेभ्योऽपि - 'उड़लोए असंखेज्जगुणा' ऊर्वलोके वर्तमाना अप्कायिकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः, तेभ्योऽपि-'अहोलोए विसेसाहिया' अधोलोके वर्तमाना अप्कायिकाः विशेषाधिका भवन्ति समुच्चयैकेन्द्रियवत् , ____ अथापर्याप्तकाप्कायिकानामल्पबहुत्वमाह-'खेत्ताणुवाएणं' क्षेत्रानुपातेनक्षेत्रानुसारेण, 'सव्वत्थोवा आउकाइया अपज्जत्तया उडलोयतिरियलोए' सर्वस्तोका:-सर्वेभ्योऽल्पाः अकायिकाः अपर्याप्तकाः ऊर्यलोकतिर्यग्लोके-प्रतरद्वयवर्तिनो भवन्ति, प्रागुक्तसमुच्चयैकेन्द्रिययुक्तः, तेभ्योऽपि-'अहोलोयतिरियलोए विसेसाहिया' अधोलोकतिर्यग्लोके-तत्प्रतरद्वयवर्तिनोऽपर्याप्तकाः अकायिकाः विशेषाधिकाः भतन्ति, प्रागुक्तयुक्तेः, तेभ्योऽपि 'तिरियलोए असंखेज्जगुणा' तिर्यग्लोके वर्तमाना अप्कायिका अपर्याप्तकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः, तेभ्योऽपि-'तेलोक्के असंखेज्जगुणा' त्रैलोक्ये-लोकत्रयवर्तिनोऽपर्याप्तका अप्कायिक उप्रलोक तिर्थग्लोक नामक प्रतरों में हैं। उनकी अपेक्षा अधोलोक-तियग्लोक में विशेषाधिक हैं । अधोलोक-तिर्यग्लोक की अपेक्षा तिर्यग्लोक में असंख्यातगुणा हैं । तिर्थग्लोक की अपेक्षा त्रिलोकवत्ती असंख्यातगुणा हैं। त्रिलोकवत्तियों की अपेक्षा ऊर्ध्वलोक में असंख्यातगुणा हैं। ऊर्ध्वलोक की अपेक्षा अधोलोक में विशेषाधिक हैं। यहां भी युक्ति समुच्चय एकेन्द्रियों के विषय में जो कही है वही समझना चाहिए। __ अपर्याप्तक अकायिकों का अल्पबहुत्व-सब से कम अप्कयिक પ્રતરમાં છે, અલક-તિયàકની અપેક્ષાએ તિગ્લેકમાં અસંખ્યાતગણુ છે. તિર્યશ્લોકની અપેક્ષાએ ત્રિકવતિ અસંખ્યાતગણુ છે, ઉર્વીલોકના કરતાં અલેકમાં વિશેષાધિક છે અહિયાં પણ સમુચ્ચય જીવ એકેન્દ્રિાના સંબધમાં જે યુક્તિ કહી છે એજ યુક્તિ સમજવી. અપર્યાપ્તક અચ્છાયિકનું અલ્પબહુત્વ સૌથી ઓછા અષ્કાયિક અપર્યાપ્તક જીવ ઉર્વલેક-તિર્થંકલેક નામના प्र० ४४
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy