SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३४४ प्रज्ञापनासूत्रे ____ अथ पर्याप्तक पृथिवीकायिकानामल्पबहुत्वमाह-'खेत्ताणुवाएणं' क्षेत्रानुपातेन-क्षेत्रानुसारेण 'सव्वत्थोवा पुढ विकादया पज्जत्तया उड़ लोयतिरियलोए' सर्वस्तोका:- सर्वेभ्योऽल्पाः, पृथिवीकायिकाः पर्याप्तझाः अवलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनो भवन्ति, मागुक्तसमुच्चयैकेन्द्रियवत् , तेभ्योऽपि 'अहोलोयतिरियलोए विसेसाहिया' अधोलोकतिर्यश्लोके तत्प्रतरद्वयवर्तिनः पर्याप्तकपृथिवीकायिका विशेषाधिका भवन्ति प्रागुक्त युक्तेः तेश्योऽपि-'तिरियलोए असंखेज्जगुणा' तिर्यग्लोके वर्तमानाः पर्याप्तकपृथिवीकायिकाः असंख्येय गुणा भवन्ति, पूर्वोक्तैकेन्द्रियसमुच्चयवत् , तेभ्योऽपि 'तेलोक्के असंखेज्जगुणा' त्रैलोक्ये-लोकत्रयवर्तिनः पर्याप्तकपृथिवीकायिकाः असंख्येयगुणा भवन्ति प्रागुक्तयुक्तः, तेभ्योऽपि 'उड्डलोए असंखेज्जगणा' ऊर्यलोके वर्तमानाः पृथिवीकायिकाः पर्याप्तका असंख्येय. गुणा भवन्ति, समुच्चयैकेन्द्रियवत्, तेभ्योऽपि-'अहोलोए विसेसाहिया' अधोलोके वर्तमानाः पर्याप्तकपृथिवीकायिकाः विशेषाधिका भवन्ति प्रागुक्तयुक्तेः ___अथाकायिकानामरूपवहुत्दमाह- दत्ता णुवाएणं' क्षेत्रानुपातेन-क्षेत्रानुसा पर्याप्तक पृथ्वीकायिकों का अल्पबहुत्व-क्षेत्र के अनुसार सय से कम पर्याप्त पृवीकायिक अलोक-तिर्यग्लोक में हैं अर्थात् ऊर्ध्वलोक -तिर्यग्लोक नामक दो प्रतरों को स्पर्श करने वाले हैं । उनकी अपेक्षा अधोलोक तिर्यग्लोक में विशेषाधिक हैं। उनकी अपेक्षा तिर्यग्लोक में असंख्यातगुणा हैं । तिर्यग्लोक की अपेक्षा त्रिलोकवर्ती अर्थात् तीनों लोकों का स्पर्श करने वाले असंख्यातगुणा हैं। उनकी अपेक्षा ऊर्ध्वलोक में असंख्यातगुणा हैं और ऊर्चलोक की अपेक्षा अधोरोक में - विशेषाधिक हैं। अप्कायिकों का अल्पवहुत्व-क्षेत्र के अनुसार सबसे कम अप्का પર્યાપ્તક પૃથ્વીકાયિકનું અલ્પબદુત્વ ક્ષેત્રના અનુસાર સૌથી ઓછા પર્યાપ્તક પૃથ્વીકાયિક ઉષ્યલોક તિર્યશ્લેકમાં છે, અર્થાત્ ઉર્વલેક–તિર્યક નામના બે પ્રતનો સ્પર્શ કરવાવાળા છે. તેના કરતાં અલેક-તિર્થંકલેકમાં વિશેષાધિક છે, તેના કરતા તિર્યકલેકમાં અસંખ્યાતગણું છે. તિર્યકલોકના કરતા ત્રિલેકવતિ અર્થાત્ ત્રણે લોકને સ્પર્શ કરવાવાળા અસંખ્યાતગણુ છે. તેના કરતાં ઉર્વલેકમાં અસ ખ્યાતગણ છે. અને ઉર્વલકના કરતા અલેકમાં વિશેષાધિક છે અષ્કાયિકનું અલ્પબદુત્વ ક્ષેત્રના અનુસાર સૌથી ઓછા અષ્કાયિક ઉર્વલક તિય ફલેક નામના
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy