SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३३० प्रमापनासूत्रे तेभ्योऽपि-'उडलोए संखिज्जगुणा' ऊर्ध्वलोके वर्तमानाः पञ्चेन्द्रियाः अपर्याप्तकाः संख्येयगुणा भवन्ति, तेभ्योपि 'अहोलोए संखेज्जगुणा' अधोलोके वर्तमाना अपर्याप्तकपञ्चेन्द्रियाः संख्येयगुणा भवन्ति युक्तेरुक्तत्वात, तेभ्योऽपि'तिरियलोए असंलिज्जगुणा' तिर्यलोके वर्तमानाः पञ्चेन्द्रिया अपर्याप्तकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः।। ___अथ पर्याप्तकपञ्चन्द्रियाणामल्पबहुत्वमाह-'खेत्ताणुवाएणं' क्षेत्रानुपातेन -क्षेत्रानुसारेण प्ररूप्यमाणाः 'सव्वत्थोवा पंचिंदिया पज्जत्ता उडलोए' सर्वस्तोकाः-सर्वेभ्योऽल्पाः पश्चन्द्रियाः पर्याप्तकाः अर्यलोके वर्तमाना भवन्ति प्रागुक्तयुक्तेः प्रायो वैमानिकानामेव सद्भावात् तेभ्योऽपि-'उडलोयतिरियलोए असंखेज्जगुणा' ऊलोकतिर्यग्लोक-तत्प्रतरद्वयवर्तिनः पर्याप्तकपञ्चेन्द्रियाः असंख्येयगुणा भवन्ति उपयुक्तप्रतरद्वयसमीपवर्ति ज्योतिष्कास्तदधिष्ठित क्षेत्रवर्तिवानव्यन्तरपश्चन्द्रियतिर्यञ्चो वैमानिकवानव्यन्तरज्योतिप्कविद्याधरचारणमुनि पश्चेन्द्रियतिर्यश्चश्चोर्यलोके तिर्यग्लोके च गमनागमने कुर्वन्तः उर्ध्वलोकगुणा अधिक हैं और.अधोलोक की अपेक्षातिर्यग्लोक में असंख्यातगुणा अधिक हैं । इस अल्पवहुत्व में पूर्ववत् ही कारण समझ लेना चाहिए। पर्याप्तक पंचेन्द्रियों का अल्पबहुत्व-सव से कम पर्याप्त पंचेन्द्रिय ऊर्ध्वलोक में हैं, क्योंकि वहां प्रायः सिर्फ वैमानिक देव ही रहते हैं। उनकी अपेक्षा ऊर्ध्वलोक-तिर्यग्लोक में असंख्यातगुणा अधिक हैं। उनकी अपेक्षा त्रिलोकस्पर्शी पर्याप्त पंचेन्द्रिय संख्यातगुणा अधिक हैं। क्योंकि जब अधोलोक में स्थित भवनपति, वानव्यन्तर, ज्योतिष्क, वैमानिक या विद्याधर वैक्रिय समुदघा करते हैं और तथाविध विशिष्ट प्रयत्न के द्वारा ऊर्ध्वलोक में अपने आत्मप्रदेशों को फैलाते हैं, तब वे तीनों लोकों का स्पर्श करते हैं। इस कारण उन्हें સંખ્યાત ગણું વધારે છે, અને અધલોકના કરતા તિકલેકમાં અસખ્યાત ગણું વધારે છે. આ અ૯૫ બહુત્વમાં તેનું કારણ પહેલા કહ્યા અનુસાર જ છે. - પર્યાપ્ત પચેન્દ્રિય અલ્પ બહુત્વ સૌથી ઓછા પર્યાપ્ત પચેન્દ્રિય ઉર્વલોકમાં છે. કેમકે ત્યાં પ્રાયઃ વિમાનિક દેવેજ રહે છે. તેના કરતા ઉર્વલક તિર્યલોકમાં અસ ખ્યાત ગણું વધારે છે. તેના કરતાં ત્રિલોક સ્પશી પર્યાપ્ત પચેન્દ્રિય સખ્યાત ગણું વધારે છે. કેમકે અલેકમાં રહેવાવાળા ભવનપતિ, વનવ્યતર, જ્યોતિષ્ક, વિમાનિક અથવા વિદ્યાધર જ્યારે વૈકિય સમુદ્દઘાત કરે છે અને તેવા પ્રકારના વિશેષ પ્રયત્ન દ્વારા ઉલકમાં પોતાના આત્મ પ્રદેશને ફેલાવે છે. ત્યારે તેઓ ત્રણેકને સ્પર્શ
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy