SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३२० प्रमापनास्त्रे ऽल्पाः, द्वीन्द्रियाः पर्याप्तकाः ऊर्यलोके तत्प्रतरवर्तिनो भवन्ति, तेभ्योऽपि 'उडलोयतिरियलोए असंखेज्जगुणा' उर्वलोकतिर्यग्लोके-तत्प्रतरद्वयवर्तिनो द्वीन्द्रियाः पर्याप्तकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः, तेभ्योऽपि तेलोरके असंखेज्जगुणा' त्रैलोक्ये-लोकत्रयवतिनो द्वीन्द्रियाः पर्याप्तकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः, तेभ्योऽपि-'अहोलोयतिरियलोए असंखिज्जगुणा' अधोलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनो द्वीन्द्रियाः पर्याप्तकाः असंख्येयगुणा भवन्ति, युक्तेरुक्तत्वात्। तेश्योऽपि-'अहोलोए संखिज्जगुणा' अधोलोके- तत्प्रतरवर्तिनो द्वीन्द्रियाः पर्याप्तकाः संख्येयगुणा भवन्ति, प्रायुक्तयुक्तेः, तेभ्योऽपि 'तिरियलोए संखिज्जगुणा' तिर्यग्लोके वर्तमानाः पर्याप्तका द्वीन्द्रिया संख्येयगुणाः भवन्ति, प्रागुक्तयुक्तेः। ___अथ त्रीन्द्रियाणामल्पवहुत्वं प्रतिपादयति-खेत्ताणुवाएणं सव्वत्थोवा तेईदिया उडलोए' क्षेत्रानुपातेन-क्षेत्रानुसारेण, सर्वस्तोकास्त्रीन्द्रियाः ऊर्ध्वलोके तत्प्रतरवर्तिनो भवन्ति, तेभ्योऽपि 'उडलोयतिरियलोए असंखिज्जगुणा' ऊर्ध्वलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिन स्त्रीन्द्रियाः असंख्येयगुणा भवन्ति, तेभ्योऽपि'तेलोक्के असंखिज्जगुणा' त्रैलोक्ये-लोकत्रयवर्तिनस्त्रीन्द्रियाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः, तेभ्योऽपि 'अहोलोय तिरियलोए असंखेजगुणा' अधोत्रयवर्ती असंख्यातगुणा अधिक हैं । उनकी अपेक्षा भी अधोलोकतिर्यग्लोक में असंख्यातगुणा हैं । अधोलोक-तिर्यग्लोक की अपेक्षा अधोलोक मे संख्यातगुणा हैं । अधोलोक की अपेक्षा तिर्यग्लोक में संख्यातगुणा अधिक हैं । यहां भी सर्वत्र पूर्व कथनानुसार ही कारण समझ लेना चाहिए। त्रीन्द्रिय जीवों का अल्पवहुत्व-क्षेत्र के अनुसार सब से कम त्रीन्द्रिय जीव ऊर्बलोक में हैं। अवलोक की अपेक्षा अर्चलोकतिर्यग्लोक मे असंख्यातगुणा अधिक हैं। ऊ-वलोक-तिर्य ग्लोक की अपेक्षा त्रैलोक्य में असंख्यातगुणा हैं । त्रैलोक्य की अपेक्षा अधोलोक ના કરતા લેકવત્તિ છે અસંખ્યાત ગણા વધારે છે. તેના કરતા પણ અલેક-તિર્થંકલેકમાં અસ ખ્યાત ગણા છે અલોક તિર્યકલોક કરતા અધેલેમા અસ ખ્યાત ગણું છે. અલેક કરતા તિર્થંકલેકમાં સ ખ્યાત ગણું વધારે છે. અહીંયા પણ બધે જ પહેલા કહેલ કથન પ્રમાણે જ કારણ સમજી લેવુ ત્રીન્દ્રિય નુ અલ્પબદુત્વ ક્ષેત્રના અનુસાર સૌથી ઓછા ત્રીન્દ્રિય જીવ ઉર્વલે કમા છે. ઉર્વક કરતા ઉર્વક–તિર્યકમ અસ ગ્યાત ગણું વધારે છે. ઉર્વલોક–તિર્થંકલેક
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy