SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.३१ क्षेत्रतः भवनपत्यादि देवानामल्पवहुत्वम् २९५ । ऊर्ध्वलोकतिर्यग्लोके-ऊलोकतिर्थग्लोकप्रतरवर्तिन्यो भवनवासिन्योऽसंख्येय• गुणा भवन्ति प्रागुक्तयुक्तेः, ताभ्योऽपि-'तेलोक्के संखेज्जगुणाओ' त्रैलोक्येलोकत्रयवर्तिन्यो भवनवासिन्यः संख्येयगुणा भवन्ति, उपर्युक्त भवनपतिविषयक युक्तेः, ताभ्योऽपि-'अहोलोयतिरियलोए असंखेज्जगुणाओ' अधोलोकतिर्यग्लोके .-अधोलोकतिर्यग्लोकवर्तिनो भवनवासिन्योऽसंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः. ताभ्योऽपि तिरियलोए असंखेजगुणाओ' तिर्यग्लोके-तिर्यग्लोकवर्तिन्यो भवनपतेः स्त्रियः असंख्येयगुणा भवन्ति, भवनपतिविषयक प्रागुक्तयुक्तेः सद्भावात्, ताभ्योऽपि-'अहोलोए असंखेज्जगुणाओ' अधोलोके-अधोलोकवतिन्यो भवनपत्ल्योऽसंख्येयगुणा भवनपत्नीनामधोलोकस्य स्वस्थानत्वेन असंख्येयगुणत्वसंभवात्, - अथ वानव्यन्तराणामल्पवहुत्वं प्ररूपयितुमाह-'खेत्ताणुवाएण' क्षेत्रानुपातेनक्षेत्रानुसारेण प्ररूप्यमाणाः 'सव्बत्थोवा वाणमंतरा देवा उड्डलोए' सर्वस्तोकाःसर्वेभ्योऽल्पाः वानव्यन्तरा देवाः ऊर्ध्वलोके-ऊर्ध्वलोकसंस्पर्शिनो भवन्ति तत्र पण्डकवनादौ कतिपयानामेव वानव्यन्तराणां, सद्भावात्, तेभ्यः ‘उड्डलोयतिरियलोए असंखेज्जगुणा' ऊर्ध्वलोक तिर्यग्लोके-ऊर्ध्वलोकतिर्यग्लोकसंज्ञक प्रागुक्त प्रतरद्वयवर्तिनो वानव्यन्तराः असंख्येयगुणा भवन्ति, कतिपयानां व्यन्तराणां हैं। उनकी अपेक्षा त्रैलोक्य में संख्यातगुणी हैं, उन की अपेक्षा भी अधोलोक-तिर्यग्लोक में असंख्यातगुणी भवनवासिनी देवियां हैं और उनकी अपेक्षा भी तिर्थग्लोक में असंख्यातगुणी हैं। उनकी अपेक्षा अधोलोक में असंख्यातगुणी हैं। इस न्यूनाधिकता का कारण वही समझ लेना चाहिए जो भवनपति देवों के विपय में कहा गया है। ___ वानव्यन्तर देवों का अल्पबहुत्व-क्षेत्र के अनुसार प्ररूपण करने पर सबसे कम वानव्यन्तर देव ऊर्ध्वलोक में अर्थात् ऊर्ध्वलोक स्पर्शी हैं, क्योंकि पण्डकवन आदि में कतिपय वानव्यन्तर ही पाये जाते हैं। उनसे ऊर्ध्वलोक-तिर्यग्लोक में असंख्यातगुणा अधिक हैं। क्योंकि કરતાં લયમાં સંખ્યાત ગણી દેવિ છે. તેના કરતા અલેક તિર્યકમાં અસંખ્યાત ગણી ભવનવાસી દેવિયો છે. અને તેના કરતાં પણ તિર્થંકમાં અસંખ્યાત ગણી દેવિ છે. તેના કરતાં અલોકમાં અસંખ્યાત ગણી છે. આ જૂનાધિક પણાનું કારણ એજ સમજવું જોઈએ કે જે કારણ ભવનપતિ દેવના સંબંધમાં કહેવામાં આવેલ છે. વાવ્યન્તર દેવનું અલ્પબહુપણું ક્ષેત્ર અનુસાર પ્રરૂપણ કરવાથી સૌથી ઓછા વાવ્યન્તર દેવ ઉર્વલોકમાં અર્થાત્ ઉર્વલોક સ્પશી છે. કેમકે–પંડક વગેરે વનમાં કેટલાક વાનગૅતરેજ મળે છે. તેના કરતા ઊર્વલોક તિગ્લોકમાં
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy