SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ प्रजापनासूत्रे २६४ ऊर्ध्वलोके असंख्येलगुणाः, अहोलोके विशेपाधिकाः २४ || सू० २९|| टीका - अथ क्षेत्रद्वारमधिकृत्याल्पबहुत्यादिकं ग्ररूपयितुमाह- 'खेत्ताणुवाएणं' क्षेत्रानुपातेन क्षेत्रस्यानुपातः क्षेत्रानुपातस्तेन, क्षेत्रानुसारेणेत्यर्थः प्ररूप्यमाणाः 'सम्वत्थोवा जीवा उड्ढलोयतिरियलोए' सर्वस्तोका :- सर्वेभ्योऽल्पाः जीवाः ऊर्ध्वलोकतिर्यग्लोके भवन्ति, ऊर्ध्वलोकस्तनाकाशप्रदेशप्रतरं तिर्यग्लोकस्य सर्वोपरितनाकाशप्रदेशप्रतरञ्च ऊर्ध्वलोकतिर्यग्लोकपदेन व्यपदिश्यते अत्रेदं वोध्यम् - सामस्त्येन चतुर्दशरज्ज्वात्मक लोकस्य भागत्रयम् ऊर्ध्वलोकः, तिर्यग्लोकः, अधोलोकथ, एतत् त्रयाणां विभागो रुचक उच्यते तथा च रुचकस्याधस्तात् नवयोजनशतानि रुचकोपरि नवयोजनशतानि तिर्यग्लोको वर्तते तस्य च तिर्यग्लोकस्याधरतात् अधोलोकः, उपरिष्टात्, ऊर्ध्वलोको वर्तते, स च देशोनहैं (तेलुक्के असंखेज्जगुणा) त्रैलोक्य में असंख्यात गुणा हैं (उड्डलोए असंखेज्जगुणा) ऊर्ध्वलोक में असंख्यात गुणा हैं (अहोलोए विसेसाहिया) अधोलोक में विशेषाधिक हैं । अब क्षेत्रद्वार की अपेक्षा से अल्पबहुत्व की प्ररूपणा करते हैंटीकार्थ- क्षेत्र की अपेक्षा से सबसे कम जीव ऊर्ध्वलोक- तिर्यक्लोक में हैं ऊर्ध्वलोक का नीचे का प्रदेश प्रनर और तिलोक का सबसे ऊपर का आकाश प्रदेशप्रतर ऊर्ध्वलोक- तिर्यक्लोक कहलाता है । यहां यह समझ लेना चाहिए कि चौदह राजूपरिमित सम्पूर्ण लोक के तीन भाग हैं - ऊर्ध्वलोक, तिर्यक्लोक और अधोलोक ये विभाग रुचक प्रदेशों में होते हैं । रुचक के नौ सौ योजन नीचे और नौ सौ योजन ऊपर तिर्यक्लोक है । निर्यक्लोक के नीचे अधोलोक है और लोए) तिर्थ : सोभा ( असंखेज्जगुणा ) असं ज्यात गणा छे (तेलुक्के असंखेज्ज गुणा) सोयमां असं ज्यात छे (उड्ढलोए असंखेज्जगुणा ) असा भा असण्यात गछे ( अहोलोए विसेसाहिया) अधोलोभां विशेषाधि छे. ટીકા-હવે ક્ષેત્ર દ્વારની અપેક્ષાએ અલ્પ મહુવની પ્રરૂપણા કરે છે ક્ષેત્રની અપેક્ષાએ બધાથી એછા છ ઊર્ધ્વલેાક-તિલકમા છે. ઊ લેાકના નીચેના પ્રદેશ પ્રતર અને તિર્થ્ય લેકના ધાથી ઊપરને આકાશ પ્રદેશ પ્રતર ઊર્ધ્વલેાક તિ કલાક કહેવાય છે. અહિં આ સમજી લેવુ જોઇએ ચૌદરાજૂ પરિમિત સમ્પૂર્ણ લેકના ત્રણ ભાગ છે-ઊ'લાક, તિર્થંકલેાક અને અધેલાક આ વિભાગે રૂચક પ્રદેશમા હોય છે. રૂચકના નવસે ચેાજન નીચે અને નવસેા ચેાજન ઊપર તિ કલાક છે. તિય કલેકના નીચે અપેાલેક છે અને ઊપર ઊ'લેાક છે, ઊલેાક કાઇક એછા સાત રત્તુ પ્રમાણ છે અને અધે
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy