SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे लाणं' पुद्गलानाम् अद्धासमयाणं' अद्धासमयानाम्, 'सबदव्याणं' सर्वव्याणाम 'सधपएमाणं' सर्वप्रदेशानाम् 'सव्वपज्जवाण य' सर्वपर्यवाणाश्च मध्ये 'कयरे कयरेहिंतो' कतरे कतरेभ्यः 'अप्पा वा, यहुया वा, तुल्ला वा विसेसाहिया वा?' अल्पावा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति'गोयमा !' हे गौतम ! 'सव्वत्थोवा जीवा' सर्वस्तोकाः, सर्वेभ्योऽल्पा जीवा भवन्ति, तेभ्यः 'पोग्गला अणतगुणा' पुद्गलाः अनन्तगुणा भवन्ति, तेभ्यः 'अद्धासमया अणतगुणा' अद्धासमयाः अनन्तगुणा भवन्ति, प्रागुक्तयुक्तः, तेभ्योऽपि 'सव्यदव्या विसेसाहिया' सर्वव्याणि विशेषाधिकानि भवन्ति, पुद्गलेभ्योऽनन्तगुणत्वेन उपर्युक्तानामद्धासमयानां प्रत्येकं द्रव्यत्वेन द्रव्यनिरूपणे तेषामपि परिग्रहेण, तेषां मध्ये सर्वजीवद्रव्याणाम् सर्वपुद्गलद्रव्याणाम्, धर्माधर्माकाशास्तिकायद्रव्याणाञ्च प्रक्षेपेण, तेषाञ्च समुदितामपि अद्धासमयानन्तभागकल्पनया ____टीक र्थ-श्री गौतमस्वामी प्रश्न करते हैं-हे भगवन् ! इन जीवों, पुद्गलों अद्धासमयों, समस्त द्रव्यों, समस्त प्रदेशों और समस्त पर्यायों में कौन किससे अल्प, बहुत, तुल्य या विशेषाधिक हैं ? श्री भगवान् उत्तर देते हैं-हे गौतम ! सबसे कम जीव हैं, जीवों से पुद्गल अनन्त गुणा हैं, पुद्गलों से अद्वासमय अनन्तगुणा हैं, अद्वासमघों से सर्व द्रव्य विशेषाधिक हैं । पुद्गलों से अनन्तगुणा होने से प्रत्येक अद्वासमय भी द्रव्य है, अतः द्रव्य के निरूपण में उनको भी ग्रहण किया गया है और साथ ही समस्त जीव द्रव्यों, पुद्गल द्रव्यों, धर्म, अधर्म एवं आकाशास्तिकाय द्रव्यों को मिलाया गया है और वे सभी मिल कर भी अद्वासमथों के अनन्तवें भाग होने के कारण उन्हें मिला देने पर भी आढासमयों से सर्वद्रव्य विशेषाधिक ही होते हैं । सर्व ટીકાઈ-હવે જીવ દ્વારને લઈને અલ્પ બહુત્વની પ્રરૂપણ કરાય છે શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે-ભગવદ્ આ જીવો પગલે, અદ્ધાસમ સમરત દ્રવ્યો, સમસ્ત પ્રદેશે, અને સમસ્ત પર્યાયમાં કેણ કેનાથી અ૯૫ અધિક તુલ્ય અગર વિશેષાધિક છે ? શ્રી ભગવાન ઉત્તર આપે છે- હે ગૌતમ ! બધાથી ઓછા જીવ છે. જે થી પુદ્ગલ અનન્ત ગણુ છે. પુદ્ગલથી અદ્ધાસમય અનન્ત ગણે છે, અદ્ધા સમયેથી સર્વ દ્રવ્ય વિશેષાધિક છે પગલેથી અનન્ત ગણા હોવાથી પ્રત્યેક અદ્ધ સમય પણ દ્રવ્ય છે, તેથી દ્રવ્યના નિરૂપણમાં તેમને પણ ગ્રહણ કર્યો છે અને સાથે જ સમસ્ત જીવ દ્રવ્ય, પુદ્ગલ દ્રવ્ય, ધર્મ અધર્મ, તેમજ આકાશાસ્તિકાય બેને મેળવેલા છે. અને તે બધા મળીને પણ અદ્ધાસમયને
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy