SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ૨૬૦ प्रजापनासूत्रे 'अप्पा वा, वहुया वा, तुल्ला वा, विसेसाहिया वा ?' अल्पा वा, वा, वहुका वा, तुल्या वा, विशेपाधिका वा भवन्ति ? भगवान् उत्तरयति-'गोयमा !' हे गौतम ! 'सव्वत्थोवा जीवा अचरिमा' सर्वस्तोका:-सर्वेभ्योऽल्पाः, जीवाः अचरमाः अभव्याः सिद्धाश्च भवन्ति; अभव्यानां सिद्धानाञ्च चरमभवाभावात् स्तोका एवा चरमाः तदुभयेपां समुदितानामपि अज न्योत्कृष्ट विशिष्टानन्तकपरिणामत्वात्, तेभ्योऽपि 'चरमा अणंतगुणा' चरमाः भव्याः अनन्तगुणा भवन्ति तेषाम् अजघन्योत्कृष्टानन्तानन्तकपरिमाणत्वात् । येषां चरमो भवः संभवः तेऽपि तद्योग्यत्वात् चरमा इति व्यपदिश्यन्ते, इति 'दारं' द्वाविंशम् चरमद्वारं समाप्तम् ।। सू० २७ ।। जीवद्वारवक्तव्ययतामूलम्-एएसि णं भंते ! जीवाणं पोग्गलाणं अद्धासमयाणं, सव्वदवाणं, सव्वपएसाणं, सव्वपज्जवाण य कयरे कयरेहिंतो अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा, पोग्गला अणंतगुणा, अद्धासमया श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! इन चरम और अचरम जीवों में कौन किससे अल्प, बहुत तुल्य या विशेषाधिक हैं ? भगवान् उत्तर देते हैं-हे गौतम ! सबसे कम जीव अचरम अर्थात् अभव्य और सिद्ध हैं, क्योंकि अभव्यों और सिद्धों का चरम पना नहीं होता। ये दोनों मिलकर भी अजघन्योत्कृष्ट अनन्त ही होते हैं। चरम अर्थात भव्य जीव उनको अपेक्षा अनन्तगुणा हैं, क्योंकि उनका अजघन्योत्कृष्ट अनन्तानन्त परिमाण है। जिनका चरम भव संभव है वे भी चरम भव की योग्यता के कारण चरम कहलाते हैं। २२वां चरमद्वार समाप्त ॥२७॥ ટીકાર્ય–શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–ગવદ્ આ ચરમ અને અચરમ જીવોમાં કે કેનાથી અધિક, અપ, તુલ્ય અગર વિશેષાધિક છે? શ્રી ભગવાન્ ઉત્તર આપે છે હે ગૌતમ ! બધાથી ઓછા જીવ અચરમ અર્થાત્ અભવ્ય અને સિદ્ધ છે, કેમકે અભવ્ય અને સિદ્ધોનુ ચરમપણું નથી હતું. એ બને મલિને પણ અજઘન્યત્કૃષ્ટ અનન્ત જ હોય છે. ચરમ અર્થાત્ ભવ્યજીવ તેમની અપેક્ષાએ અનન્તગણુ છે, કેમકે તેમનું અજઘન્યત્કૃષ્ટ અનન્તાન ત પરિમાણ છે, જેના ચરમ ભવનો સંભવ છે તેઓ પણ ચરમભવની ગ્યતાને કારણે ચરમ કહેવાય છે. બાવીસમું ચરમ દ્વારા સમાપ્ત ૨૭
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy