SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २३१ प्रमेयवोधिनी टीका पद ३ सू.२२ सूक्ष्मवादरादि जीवाल्पवहुत्वम् मुहमा नो बायरा' सर्वस्तोका:-सर्वेभ्योल्पाः, जीवाः नो सूक्ष्मा नो वादराः सिद्धाः भवन्ति तेषां सूक्ष्मजीवराश्यपेक्षया वादा नीवराश्यपेक्षया चानन्तत्वात, तेभ्यः 'बायरा अणंतगुणा' बादरा:-स्थूला जीवाः, अनन्तगुणा भवन्ति, वादरनिगोदजीवानां सिद्धेभ्योपि अनन्तगुणत्वात्, तेभ्योऽपि 'सुहुमा असंखेज्जगुणा' सूक्ष्माः जीवाः असंख्येयगुणा भवन्ति, बादरनिगोदापेक्षया सूक्ष्मनिगोदानामसंख्यगुणत्वात् ।इति। 'दारं' अष्टादशम् सूक्ष्मद्वारं समाप्तम् ।। सू० २३ ।। संज्ञिद्वारवक्तव्यतामूलम्-एएसि णं भंते! जीवानां सन्नीणं असंन्नीणं, नो सण्णी नो असण्णीणं कयरे कयरेहितो अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ? गोयमा! सम्वत्थोवा जीवा सण्णी, नो सपणी नो असण्णी अणंतगुणा, असण्णी अणंतगुणा, दारं १९ ॥सू० २४॥ ___ छाया-एतेषां खलु भदन्त ! जीवानां संज्ञिनाम्, असंज्ञिनाम् ,नो संज्ञिनोऽसंज्ञिनां च कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका जीव सिद्ध हैं और वे सूक्ष्म जीवराशि और बादर जीवराशि की अपेक्षा अनन्त हैं। बादर अर्थात् स्थूल जीव अनन्त गुणा हैं, क्योंकि बादर निगोद के जीव सिद्धों की अपेक्षा भी अनन्तगुणा अधिक हैं। बादर जीवों की अपेक्षा सूक्ष्म जीव असंख्यातगुणी हैं, क्योंकि बादर निगोद की अपेक्षा सूक्ष्म निगोद जीव असंख्यात गुणा अधिक हैं। १८वां सूक्ष्म द्वार समाप्त ॥२३॥ संज्ञिद्वार वक्तव्यता शब्दार्थ-(एएसि णं भंते !) हे भगवन् ! इन (जीवाणं सन्नीणं, असन्नीणं, नो सण्णी नो असण्णीणं) संज्ञी, असंज्ञी और नो संजी બાદર છે કેમકે એવા જીવ સિદ્ધ છે અને તે સૂમ જીવ રાશિ અને બાદર રાશિની અપેક્ષાએ અનન્ત છે. બાદર અર્થાત્ સ્કૂલ જીવ અનન્તગણ છે, કેમકે આદર નિગોદના જીવ સિદ્ધોની અપેક્ષાએ પણ અનન્તગણું અધિક છે. બાદર છવાની અપેક્ષાએ સૂમ જીવ અસંખ્યાતગણી છે. કેમકે આદર નિગોદની અપેક્ષાએ સૂમ નિગોદ જીવ અસંખ્યાતગણ અધિક છે. અઢારમું સૂમદ્વાર સમાપ્ત. ૨૩ || सनद्वा२ १तव्यता. शहाथ-(एएसिणं भंते ?) ई मगवन् मा (जीवाणं सन्नीणं, असन्नीण नोसन्नी नोअसण्णीणं) सज्ञी मसती मने नासशी-नामससी वामां
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy