SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ प्रमेयोधिनो टीका पद ३ सू.२१ परीतापरीतादि जीवानामल्पबहुत्वम् २२७ शुक्लपाक्षिकरूपभवपरीताः, प्रत्येक शरीरिरूपनायपरीताश्च भवन्ति, शुक्लपा. क्षिकाणां भवपरीतानां, प्रत्येक शरीरिणाश्च कायपरीतानाम् सकलजीवापेक्षयाऽत्यल्पत्वात, तेभ्य:-'नो परीता नो अपरीता अणंतगुणा' नो परीत नोऽपरीताः उभयप्रतिषेधविशिष्टाः सिद्धाः अनन्तगुणा भवन्ति, सिद्धानामेवो मयप्रतिषेधविशिष्टत्वात् अनन्तत्वाच्च, तेभ्योऽपि सिद्धेभ्यः 'अपरीता अणंतगुाणा' अपरीताः कृष्णपाक्षिकाः साधारणवनस्पतयश्च अनन्त गुणा भवन्ति तदभयेपाम् अपरीतानां सिद्धेभ्योऽपि अनन्तगुणत्वात्, इति 'दारं' पोउशम् परीतद्वारम् समाप्तम् ।।सू ० २१।। पर्याप्तकद्वारवक्तव्यता । मूलम्-एएसि णं भंते ! जीवाणं पज्जत्ताणं अपजत्ताणं नो पजत्ता नो अपज्जत्ताण य कयरे कयरेहितो अप्पा वा, बया वा, तुल्ला वा, विसे साहिया वा ? गोयमा ! सव्यस्थोवा जीवा नो पजत्ता नो अपज्जत्तगा, अपज्जत्तगा अणंतगुणा, पजत्तगा संखिजगुणा, दारं १७ ॥सू० २२॥ छाया-एतेषां खलु भदन्त ! जीवानां पर्याप्तकानाम्, अपर्याप्तकानां नो पर्याप्तनोऽपर्याप्तकानाञ्च कतरे कदरेभ्योऽल्पा वा, वहुका वा, तुल्या वा, विशेदिया है और जो प्रत्येक शरीर हैं, वे सकल जीवों की अपेक्षा अत्यन्त 'अल्प हैं । जो परीत भी नहीं और अपरील भी नहीं हैं, ऐसे सिद्ध जीव उनसे अनन्त गुणा हैं और उनकी अपेक्षा भो अपरीत अर्थात कृष्णपाक्षिक तथा साधारण वनस्पति के जीव अनन्तगुणा हैं; क्योकि ये दोनों मिल कर सिद्धों से अनन्तगुणा हैं १६वां परीतद्वार समाप्त ॥२१॥ पर्याप्तकढार वक्तव्यता । शब्दार्थ-(एएसि णं भंते !) हे भगवन् ! इन (जीवाणं पज्जत्ताण શ્રી ભગવાન ઉત્તર આપે છે– ગૌતમ 1 પરીત જીવ બધાથી ઓછા છે કેમકે જે જીએ સંસારને પરિમિત કરી દીધું છે અને જે પ્રત્યેક શરીર છે તેઓ સકલ જીવોની અપેક્ષાએ અત્યન્ત થડા છે. જેઓ પરીત પણ નથી અને અપરીત પણ નહીં એમ હોય છે એવા સિદ્ધ જીવ તેમનાથી અનન્ત ગણું છે અને તેમની અપેક્ષએ પણ અપરીત અર્થાત્ કૃષ્ણપાક્ષિક તથા સાધારણ વનસ્પતિના જીવ અનન્ત ગણ છે, કેમકે તે બન્ને મળીને સિદ્ધોથી અનન્ત ગણું છે. સોળમું પરીત દ્વારા સમાપ્ત છે ૨૧ છે પર્યાપ્તક દ્વાર વક્તવ્યતા शब्दार्थ-(एएसिणं मंते ।) के भगवन् । २॥ (जीवाणं पज्जत्ताणं अपज
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy