SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २२० प्रज्ञापनास्त्रे विसेसाहिया वा ? गोयमा ! सम्वत्थोवा जीवा अणागारोवउत्ता, सागारोवउत्ता संखेजगुणा, दारं १३ ॥सू० १८॥ छाया-एतेषां खलु भदन्त ! जीवानां साकारोपयुक्तानाम्, अनाकारोपयुक्तानाञ्च कतरे कतरेभ्योऽल्पा वा, वहुका वा, तुल्या वा, विशेषाधिका वा ? गौतम ! सर्वस्तोकाः जीवाः अनाकारोपयुक्ताः, साकारोपयुक्ताः, संख्येयगुणाः, द्वारम् ॥१३॥ टीका-अथोपयोगद्वारमधिकृत्य जीवाल्पवहुत्वं प्ररूपयति-'एएसि णं भते ! जीवाणं' हे भदन्त ! एतेपां खलु जीवानां 'सागारोवउत्ताणं' साकारोपयुक्तानाम् -साकारोपयोगानाम् 'अणागारोव उत्ताणं' अनाकारोपयुक्तानाश्च मध्ये 'कयरे उपयोगद्वार वक्तव्यता शब्दार्थ-(एएएसिणं संते !) हे भगवन् ! इन (जीवाण) जीवों (सागारोवउत्ताणं) साकारोपयोग वालों (अणागारोवउत्ताण य) और अनाकारोपयोग वालों में (कयरे कयरेहितो) कौन किससे (अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?) अल्प, बहुत, तुल्य या विशेषाधिक हैं ? (गोयमा) हे गौतम ! (सब्वत्थोवा जीवा अणागारोवउत्ता) सब से कम अनाकारोपयोग वाले हैं (सागारोवउत्ता संखेज्जगुणा) साकार उपयोग वाले संख्यातगुणा हैं। टीकार्थ-अब उपयोग की अपेक्षा से जोवों के अल्पबहुत्व का प्रतिपादन किया जाता है श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! इन साकारोपयोग अर्थात् ज्ञानोपयोग वाले तथा अनाकारोपयोग अर्थात् दर्शनोपयोग - ઉપયોગ દ્વારા વક્તવ્યતા शाय- (एएसिणं भंते !) 3 लगवन् २॥ (जीवाणं) । (सागारोवउत्ताणं) सा५ये! पण (अणागारोवउत्ताण य) भने अनारोपयोगाणामामा (कयरे कयरेहितो) by नाथी (अप्पा वा वहुया वा तुल्ला वा विसेसाहिया वा ?) २५६५, पशु तुदय मा२ विशेषाधि छ ? (गोयमा ) 0 गौतम (सव्वत्थोवा जीवा अणागारोवउत्ता) गौतम । समाथी माछा माना५योगवा छाछ (सागारोवउत्ता संखेज्जगुणा) ४१२ ઉપગવાળા સંધ્યાતગણ છે ટીકાઈ- હવે ઉપયોગની અપેક્ષાએ ના અલ્પ બહુત્વનું પ્રતિપાદન ४२राय छे. શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે હે ભગવદ્ ! આ સાકારપગ અર્થાત્ જ્ઞાનપગ વાળા તથા અનાકારો પગ અર્થાત્ દશને પગવાળા છમાંથી
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy