SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ प्रमैोधिनी टीका पद ३ सू.१७ संयतासंयतादि जीवाल्पबहुत्वम् २१९ जीवा संजया' सर्वरतोकाः जीवाः संयता भवन्ति, तेपामुत्कुष्टेनापि कोटिसहस्रपृथक्त्व प्रमाणत्वेनोपलभ्यमानत्वाद, तथाचोक्तम् 'कोडीसहस्स पुहुर्त्तं मणुयलोए संजयाणं ।' कोटिसहस्रपृथक्त्वं नवसहस्रकोटयः मनुष्यलोके संयतानामिति, तेभ्योऽपि 'संजया संजया असंखेज्जगुणा' संयतासंयताः देशविरताः असंख्येयगुणा भवन्ति पञ्चेन्द्रियतिर्यग्योनियानाम् असंख्येयानां देशविरतिसद्भावात्, तेभ्योऽपि 'नो संजया नो असजया नो संजवासंजया अनंतगुणा' नो संगत नोऽसंयत नोऽसंयतासंयताः अनन्तगुणा भवन्ति, उक्तप्रतिषेधत्रययुक्तानां सिद्धानामनन्तत्वात्, तेभ्योऽपि 'असंजया 'अनंतगुणा' असंयताः अनन्तगुणा भवन्ति, वनस्पतिकायिकानां सिद्धेभ्योऽपि अनन्तत्वात्, 'दारं' द्वादशम् संयतद्वारं समाप्तम् ||सू० १७॥ उपयोगद्वार वक्तव्यता , मूलम् - एएसि णं भंते! जीवाणं सागरोवउसाणं, अणागारोवउत्ताय कयरे कयरेहिंतो अप्पा वा बहुया वा, तुहा वा हैं, क्यों कि वे अधिक से अधिक कोटि सहस्र पृथक्त्व अर्थात् दो हजार करोड से लेकर नौ हजार करोड तक ही पाये जाते हैं । कहा भी है - 'मनुष्यलोक में संयत कोटि महस्रपृथक्त्व होते हैं ।' संयतों की अपेक्षा संयतासंयत जीव असंख्यातगुणा हैं, क्योंकि असंख्यात पंचेन्द्रिय तिर्यचों में भी देशविरति पाई जाती है । जो संयमी असं मी या संयमासंयमी नहीं कहे जा सकते, ऐसे सिद्ध जीव अनन्त गुणा हैं । उनकी अपेक्षा असंयमी जीव अनन्त गुणा हैं, क्यों कि वनस्पतिकायिक जीव सिद्धों से अनन्तगुणा हैं और वे सभी असंयमी हैं | बाहरवां संयतद्वार समाप्त ॥१७॥ શ્રી ભગવાન્ ઉત્તર આપે છે–હું ગૌતમ ! બધાથી એછા જીવ સયમી છે; કેમકે તેઓ વધારેમા વધારે કેટિસહસ્ર પૃથ† અર્થાત્ બે હજાર કરોડ થી લઈને નૌ હજાર કરેાડ સુધીનાજ મળે છે. કહ્યું પણ છે કે મનુષ્યલાકમા સયત કાટિસહસ્ર પૃથ′′ હાય છે. સંયતાની અપેક્ષાએ સયતાસયંત જીવ અસખ્યાત ગણા છે. કેમકે અસંખ્યાત પંચેન્દ્રિય તિય ચેામાં પણ દેશ વિરતિ મળી આવે છે. જે સંયમી અસયમી અગર સયમાસયી નથી કહેવાતા એવા સિદ્ધ જીવે અનન્તગણા છે. તેમની અપેક્ષાએ અસંયમી જીવ અનન્ત ગણુા છે, કેમકે વનસ્પતિ કાયિક જીવ સિદ્ધોથી અનન્ત ગણા છે અને તે બધા અસંયમી છે ખારમું સયતદ્દાર સમાપ્ત ! ૧૭ ॥
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy