________________
प्रमेयबोधिनी टीका पद ३ सू.१८ उपयोगीजीवाल्पबहुत्वम्
२२१
करेहिंतो' कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ?? अल्पा वा, बहुका वा, तुल्या वा, विशेपाधिका वा भवन्ति ? भगवान् उत्तरयति - गोयमा !' हे गौतम! 'सव्वत्थोवा जीवा अणागारोवउत्ता' सर्वस्तोका :सर्वेभ्योऽल्पाः जीवाः अनाकारोपयुक्ताः भवन्ति, अनाकारोपयोगकालस्य सर्वेभ्योऽल्पत्वात् अनाकारोपयोगोपयुक्तानामपि सर्वस्तोकत्वम् प्रश्नकाले तेपां स्तोकानामेवोपलब्धेः 'सागारोवउता संखेज्जगुणा' साकारोपयुक्ताः संख्येयगुणाः, भवन्ति साकारोपयोगकालस्य दीर्घत्वेन प्रश्नकाले तेषां बहूनामुपलब्धेः 'दार' त्रयोदशम् उपोगद्वारं समाप्तम् ।। सू० १८ |
आहारद्वार वक्तव्यता
मूलम् - एएसि णं भंते ! जीवाणं आहारगाणं अणाहारगाण य कयरे कयरेहिंतो अप्पा वा, वहुया वा, तुला वा, विसेसा हिया वा ? गोयमा ! सव्वत्थोवा जीवा अणाहारगा आहारगा असंखेजगुणा, दारं १४ ॥ सू० १९ ॥
छाया - एतेषां खलु भदन्त ! जीवानाम् आहारकाणाम्, अनाहारकाणाञ्च कतरे कतरेभ्योऽल्पावा, बहुका वा, तुल्या वा, विशेषाविका वा ? गौतम ! वाले जीवों में से कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? भगवान् उत्तर देते हैं - हे गौतम ! सब से कम जीव अनाकारोपयोग वाले हैं, क्योंकि अनाकार उपयोग का समय अल्प है, अतएव अनाकारोपयोग से उपयुक्त जीव भी अल्प ही हैं । प्रश्न के समय वे थोडे ही पाये जाते हैं । उनकी अपेक्षा साकार उपयोग वाले अर्थात् ज्ञानोपयोग से उपयुक्त जीव संख्यातगुणा हैं, क्यों कि साकार उपयोग का काल लम्बा होता है, अतएव प्रश्न काल में वे बहुत पाये जाते हैं | तेरहवां उपयोगद्वार समाप्त ॥ १८॥
કેણુકાનાથી અલ્પ, ઘણા, તુલ્ય અથવા વિશેષાધિક છે ?
શ્રી ભગવાન ઉત્તર આપે છે-હે ગૌતમ! બધાથી એછા જીવ અનાકા શપયોગ વાળા છે, કેમકે અનાકારને સમય અલ્પ છે, તેથીજ અનાકારેપયેાગથી ઉપયુક્ત જીત્ર પણ અલ્પ જ છે. પ્રશ્નના સમયે તે થાડા જ મળી આવે છે. તેમની અપેક્ષાએ સાકાર ઉપયાગ વાળા અર્થાત્ જ્ઞાનાપયેાગથી ઉપ યુક્ત જીવ સખ્યાત ગણા છે, કેમકે સાકાર ઉપયાગના કાળ લાંખા હોય છે, તેથીજ પ્રશ્નકાળમાં તેઓ ઘણા મળી આવે છે.
તેરમુ ઉપયેગ દ્વાર સમાપ્ત ૫ ૧૮ ૫