SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका पद ३ सू.१५ ज्ञानवतामशानवताचाल्पवहुत्वम् २०७ तुल्ला विसे साहिया, केवलणाणी अणंतगुणा, एएसि णं भंते! जीवाणं मइ अन्नाणीणं सुय अन्नाणोणं, विभंगणाणीण य कयरे कयरेहितो अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ? गोयमा! सव्वत्थोवा जीवा विभंगनाणी, मइ अन्नाणी सुय अन्नाणी दो वि तुल्ला अणंतगुणा, एएसि णं भंते ! जीवाणं आभिणिबोहियणाणीणं, सुयणाणीणं, ओहिनाणीणं, मणपज्जवनाणीणं, केवलनाणीणं, मइ अन्नाणीणं, सुय अन्नाणीणं, विभंगणाणीण य कयरे कयरेहितो अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा मणपज्जवनाणी, ओहिणाणी असंखेज्जगुणा, आभिणिबोहियनाणी, सुयनाणी दो वि तुल्ला विसेसाहिया, विभं. गनाणी असंखेजगुणा, केवलनाणी अणंतगुणा मइ अन्नाणी सुय अण्णाणी य दो वि तुल्ला अणंतगुणा दारं ॥सू० १५॥ ___ छाया--एतेषां खलु भदन्त ! जीवानाम् आभिनिवोधिकज्ञानिनाम्, श्रुतशानिनाम, अवधिज्ञानिनाम्, मनः पर्यवज्ञानिनाम्, केवलज्ञानिनाश्च कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा ? गौतम ! ज्ञानद्वार वक्तव्यता शब्दार्थ-(एएसि णं भंते !) भगवन् ! इन (जीवाणं आभिणयोहियणाणीणं) आभिनिबोधिक ज्ञानी जीवों (सुयणाणीण) श्रुतज्ञानियों (ओहिणाणीणं) अवधिज्ञानियों (मणपज्जवणाणीणं) मनः पर्यव ज्ञानियों (केवलणाणीण य) और केवल ज्ञानियों में (कयरे कयरेहितो) कौन किससे (अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?) अल्प જ્ઞાનદ્વાર વક્તવ્યતા शहाथ-(एएसिणं भंते ।) भगवन् । २॥ (जीवाणं आभिणिबोहियणाणीणं) मालिनिमाधि ज्ञानी । (सुयणाणीणं) श्रुतज्ञानीया (ओहिणाणीणं) Aqधि सनीय (मणपज्जवणाणीणं) मना५वज्ञानीया (केवलणाणीण य) मने पणशानीयोमा (कयरे कयरेहितो) ५ आनाथी (अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?) २५८५, घा, तुल्य म॥२ विशेषाधि४ छ ?
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy