SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २०६ प्रज्ञापनासूत्रे मिथ्यादृष्टीनाञ्च ‘कयरे कयरेहितो' कतरे कतरेभ्यः 'अप्पा वा, वहुया वा, तुल्ला वा, विसेसाहिया वा ?' अल्पा वा, बहुका वा, तुल्या वा, विशेपाधिका वा भवन्ति ? भगवान् उत्तरयति-'गोयमा!' हे गौतम ! 'सव्वत्थोवा जीवा सम्ममिच्छादिट्ठी' सर्वस्तोकाः जीवाः सम्यग्मिथ्यादृष्टयो भवन्ति, सम्यमिथ्यादृष्टिपरिणामकालस्यान्तर्मुहुर्तप्रमाणमात्रतयाऽत्यल्पत्वेन तेषां प्रश्नकाले अल्पानामेवोपलभ्यमानत्वात्, तेभ्यः 'सभ्मदिट्ठी' सम्यग्दृष्टयः सिद्धतीर्थकरादयः अनन्तगुणा भवन्ति, सिद्धानामनन्तत्वात्, तेभ्योऽपि-'मिच्छादिट्ठी अणंतगुणा' मिथ्यादृष्टयः एकेन्द्रियादयः, अनन्तगुणा भवन्ति, सिद्धेभ्योऽपि वनस्पतिकायिकानाम् मिथ्यादृष्टीनामनन्तगुणत्वात्, इत्याशयः 'दार' नवमं दृष्टिद्वारम् समाप्तम् ॥०१४॥ ज्ञानद्वारवक्तव्यतामूलम्-एएसि भंते ! जीवाणं आभिणियोहियणाणीणं सुथणाणीणं, ओहिणाणीणं, मणपज्जवणाणीणं, केवलणाणीण य कयरे कयरेहितो, अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ? गोयमा ! सब्बत्थोवा जीवा मणपज्जवणाणी, ओहिणाणी असंखेज्जगुणा, आभिणिवोहियनाणी, सुयनाणी दो वि मिथ्यादृष्टि और मिश्रदृष्टि जीवों में कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं। - श्री भगवान् उत्तर देते हैं-हे गौतम ! सब से कम जीव सम्यग्मिथ्यादृष्टि अर्थात मिश्रदृष्टि वाले हैं, क्योंकि मिश्रदृष्टि का काल अन्तहर्त मात्र है, इस कारण प्रश्न के समय वे थोडे से ही हो सकते हैं। उनकी अपेक्षा सम्यग्दृष्टि अनन्तगुणा हैं, क्योंकि सिद्ध अनन्त हैं और वे सम्यग्दृष्टियों में ही सम्मिलित हैं । सम्यग्दृष्टियों की अपेक्षा मिथ्यादृष्टि अनन्तगुणा हैं, क्योंकि वनस्पतिकायिक आदि मिथ्यादृष्टि सिद्धों से भी अनन्तगुणा हैं। नौवां दृष्टिद्वार समाप्त ॥१४॥ | શ્રી ભગવાન ઉત્તર આપે છે–હે ગૌતમ ! બધાથી ઓછા જીવ સમ્યમિથ્યા દ્રષ્ટિ અર્થાત્ મિશ્ર દષ્ટિ વાળા છે, કેમકે મિશ્ર દષ્ટિને કાલ અન્ત મુહૂર્ત માત્ર છે, એ કારણે પ્રશ્નના સમયે તેઓ થોડાજ હોઈ શકે છે. તેમની અપેક્ષાએ સમ્યગ્દષ્ટિ અનઃગણા છે, કેમકે સિદ્ધ અનન્ત છે અને તેઓ સમ્યગ્દષ્ટિોમાં જ સમ્મિલિત છે. સમ્યગ્દષ્ટિની અપેક્ષાએ મિથ્યાષ્ટિ અનન્તગણુ છે, કેમકે વનસ્પતિકાયિક આદિ મિથ્યાષ્ટિ સિદ્ધોથી પણ અનન્તગણા છે. નવમું દષ્ટિદાર સમાપ્ત . ૧૪ 1
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy