SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू १२ कषायवतामकषायवतां चारुपबहुत्वम् . १९९ गुणा' मानकपायिणः मानकषायपरिणामवन्तः अनन्तगुणा भवन्ति, पटुस्वपि जीवनिकायेषु मानकपायपरिमाणस्य समुपलभ्यमानत्तात्, तेभ्यः 'कोहकसाई विसेसाहिया' क्रोधकपायपरिणामवन्तः, विशेषाधिकाः, किञ्चिदधिका भवन्ति, मानकपायपरिणामकालापेक्षया क्रोधकपायपरिणामकालस्य विशेषाधिकत्वात्, तेभ्योऽपि-'मायाकसाई विसेसाहिया' मायाकपायिणः-मायाकपाय परिमाणवन्तः विशेषाधिका भवन्ति, क्रोधकपाय परिणामकालापेक्षया मायाकपायपरिणामकालस्य विशेषाधिकखात्, तेभ्योऽपि 'लोहकसाई विसेसाहिया' लोभकपायिणः-लोभकपायपरिणामवन्तः, विशेषाधिका भवन्ति, मायाकपायपरिणामकालापेक्षया लोभकपायपरिणामकालस्य किश्चिदधिकत्यात्, लोभकपायिभ्योऽपि 'सकसाई विसेसाहिया' सकपायिणः सकपायोदयाः विशेषाधिका:-किश्चिदधिका भवन्ति, मानादि कपायपरिणामवतामपि तेषु समावेशात् 'दार' समाप्तम् कपायद्वार समाप्तम् ।।सू० १२॥ अकषायी जीवों की अपेक्षा मानकषायी अनन्तगुणा हैं, क्योंकि छहों जीवनिकायों में मानकषाय पाया जाता है। उनकी अपेक्षा क्रोध कषायी जीव विशेषाधिक हैं, क्योंकि मानकषाय रूप परिणाम की अपेक्षा कोधकषाय के परिणाम का काल कुछ अधिक है । क्रोधकपायी जीवों की अपेक्षा मायाकषायी जीव विशेषाधिक हैं, क्यों कि क्रोधकषाय रूप परिणाम के काल की अपेक्षा मायाकपाय रूप परिणाम का काल विशेषाधिक है। मायाकषायी जीवों की अपेक्षा लोभ कषायी विशेषाधिक हैं, क्योंकि मायाकषाय परिणाम के काल की अपेक्षा लोभकषाय परिणाम का काल कुछ अधिक है। लोभकषायी जीवों की अपेक्षा सकपाय अर्थात् सामान्य कषायोदय वाले जीव विशेषाधिक हैं, क्योंकि मानकषायी आदि सभी का इनमें समावेश है। सातमां कषायठार समाप्त ॥१२॥ માનકષાયી અનન્તગણુ છે, કેમકે છએ જવનિકામા માનકષાય મળી આવે છે. તેમની અપેક્ષાએ કોધ કષાયી જીવ વિશેષાધિક છે, કેમકે માનકષાય રૂપ પરિણામની અપેક્ષાએ કોધકષાયના પરિણામનેકાળ કાંઈક અધિક છે. કોઈ કપાથી જીવેની અપેક્ષાએ માયાકષાથી જીવ વિશેષાધિક છે, કેમકે ફોધકષાય રેપ પરિણામના કાળની અપેક્ષાએ મોયાકષાય રૂપ પરિણામને કાળ વિશેષાધિક છે. માયાકપાયી જીવોની અપેક્ષાએ લેભ કષાયી વિશેષાધિક છે, કેમકે માયા કપાય પરિણામની અપેક્ષાએ લેભ કષાય પરિણામને કાળ કાંઈક અધિક છે, લેભકષાયી જીવોની અપેક્ષાએ સકષાય અર્થાત્ સામાન્ય કાર્યોદય વાળા જીવ વિશેષાધિક છે, કેમકે માયાકષાયી આદિ બધાને એમનામાં સમાવેશ છેn૧રા
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy