SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ sarvarex १९८ 'एएस भंते । सकसाईणं' गौतमः पृच्छति - हे भदन्त ! एतेषां सपायिणां - कपायोदयताम् अपायः कपायोदयः कपायेण कपायोदयेन सहिताः सरूपायाः कषायोदयवन्त इत्यर्थः, विपाकावस्थां गताः स्वोदयसुपदर्शयन्तः कपायकर्मपरमाणवस्ते विद्यन्ते येषां ते पायिणः कपायोदयसहिता इत्याशयः, 'कोहकसाई' क्रोधकपायिणाम् क्रोधपायपरिणामवताम् ' माणाया ईर्ण' मानकपायिणाम् - मानकपायपरिणामवनाम् 'मायासाठणं मावापायिणाम् - मायारूपायपरिणामवतां 'लोहकमाईणं' लोकायिणाम्-दोन पायपरि माणवताम् 'अक्साई य' अकपायिणाञ्च कपायपरिणामरहितानाम् मध्ये 'कमरे कयरेर्हितो' कतरे कतरेभ्यः 'अप्पा वा बहुया वा, तुला वा विनेगाहिया चा ?' अल्पा वा, बहुका वा, तुल्या वा, विशेपाविका वा भवन्ति ? भगवान् उत्तरयति - 'गोयमा ।' हे गौतम! 'सव्वत्थोवा जीवा अकसाई' गर्वस्तोकाः - सर्वेभ्योऽल्पाः, जीवाः पायिणः - पायपरिमाणरहिता भवन्ति, कतिपयानामत्प्रभृतीनां मनुष्याणां सिद्धनाञ्च पायित्वात नेभ्यः 'माणसाई अनंतटीकार्थ - श्री गौतमस्वामी प्रश्न करते हैं - हे भगवन् ! इन सक पायी अर्थात् जिनमें कषाय का उदय विद्यमान है ऐसे जीवों में तथा फोधकपायी अर्थात् क्रोधकपाय के परिणाम वाले, मानकपाची अर्थात् मानकषाय के परिणाम वाले, मायाकपायी अर्थात् मायाकपाय के परिणाम वाले, लोभकपायी अर्थात् लोभकषाय के परिणाम वाले तथा अकपायी अर्थात् कपाय रूप परिणाम से रहित जीवों में कौन किसकी अपेक्षा अल्प, बहुत, तुल्य या विशेषाधिक हैं ? - श्री भगवान उत्तर देते हैं - हे गौतम ! अकषायी अर्थात् कपाय परिणाम से रहित जीव सबसे कम हैं क्योंकि कतिपयक्षीण कषाय आदि गुणस्थानों वाले तथा सिद्ध जीव कपाय से रहित होते हैं । ટીકા-શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–ભગવત્ । આ રાકષાયી અર્થાત્ જેએમાં કપાયના ઉદ્દય વિદ્યમાન છે એવા જીવમાં તથા કોધ કષાયી અર્થાત્ ક્રોધકષાયના પરિણામવાળા, માનકપાયી અર્થાત્ માનકષાયના પરિણામવાળા, માયા કષાયી અર્થાત્ માયાકષાયના પરિણામવાળા, લેભકપાયી અર્થાત્ લેાણકષાયના પરિણામવાળા તથા અકષાયી અર્થાત્ કપાય રૂપ પરિણામથી રહિત જીવેમાંથી કાણ કેાની અપેક્ષાએ અલ્પ, ઘણા, તુલ્ય અથવા વિશેષાધિક છે? શ્રી ભગવાન્ ઉત્તર આપે છે-હે ગૌતમ ! અકષાયી અર્થાત્ કષાય પરિ ણામથી રહિત ખધાથી ઓછા છે, કેમકે કેટલાક ક્ષીણકષાય આદિ ગુણસ્થાના વાળા તથા સિદ્ધ જીવજ કષાયથી રહિત હાય છે. અકષાયી જીવાની અપેક્ષાએ
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy