________________
१४६
rutunter
वाद कायिकाः पर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'वायरवाउकाइया पज्जत्तया असंखेज्जगुणा' वादरवायुकायिकाः पर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'वायर तेउकाइया अपज्जत्तया' वादर तेजःकायिका अपर्याप्तकाः 'असंखेज्जगुणा' असंख्येयगुणा भवन्ति, तेभ्योऽपि 'पत्तेयसरीर वायरवणस्सइकाइया अपज्जत्तत्या असंखेज्जगुणा' प्रत्येकशरीर वादर वनस्पतिकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः तेभ्योऽपि 'वायर निगोया अपज्जत्तया असंखेज्जगुणा' वादर निगोदाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'वायरपुढविकाइया अपज्जत्तया असंखेज्जगुणा' बादर पृथिवीकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति तेभ्योऽपि 'वायरआउकाइया अपज्जत्तया असंखेज्जगुणा' वादरा कायिका अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'वायरवाउकाइया अपज्जत्तया असंखेज्जगुणा' वादर वायुकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि वादर वायुकायिका पर्याप्तकेभ्यः 'वायरवणस्सइकाइया पज्जत्तया अनंतगुणा' वादर वनस्पतिकायिकाः पर्याप्तकाः अनन्तगुणा भवन्ति प्रतिवादरैकैकनिगोदमनन्तानां जीवानां सद्भावात् तेभ्योऽपि 'वायरवणस्स इकाइया अपज्जत्तया असंखेज्जगुणा' वादरवनस्पतिकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'वायर असंख्यात गुणा हैं, उनसे बादर तेस्कायिक अपर्याप्त असंख्यातगुणा हैं, उनसे प्रत्येक शरीर वादर वनस्पतिकायिक असंख्यातगुणा हैं, उनसे बादर निगोद के अपर्याप्त असंख्यात गुणा हैं, उनसे बादर पृथ्वीकायिक अपर्याप्त असंख्यातगुणा हैं, उनसे बादर अष्कायिक अपर्याप्त असंख्यातगुणा हैं, उनसे घादर वायुकायिक अपर्याप्त असंख्यातगुणा हैं, उनसे वादर वनस्पतिकायिक पर्याप्त अनन्तगुणा हैं, क्योंकि एक-एक निगोद में अनन्त - अनन्त जीव होते हैं । वादर वनस्पतिकायिक पर्याप्तों से वादरवनस्पतिकायिक अपर्याप्त असंख्यात - નાથી ખાતર તેજસ્કાયિક અપર્યાપ્ત અસ યાતગણા છે, તેમનાથી પ્રત્યેક શરીર ખાદર વનસ્પતિકાયિક અસખ્યાત ગણા છે, તેમનાથી માદર નિગેાદના અપર્યાપ્ત અસંખ્યાત ગણા છે, તેમનાથી ખાદર પૃથ્વીકાયિક અપર્યાપ્ત અસ. ખ્યાતગણા છે, તેમનાથી ખાદર અપ્લાયિક અપર્યાપ્ત અસખ્યાત ગણા છે, તેમનાથી માદર વાયુકાયિક અપર્યાપ્ત અસંખ્યાત ગણા છે, તેમનાથી માદર વનસ્પતિકાયિક પર્યાપ્ત અન તગણા છે, કેમકે એક એક નિગેાદમાં અનન્તઅનન્ત જીવ હાય છે, ખાદર વનસ્પનિકાયિક પર્યાસોથી ખાદર વનસ્પતિકાયિક અપર્યાપ્ત અસંખ્યાત ગણા છે અને તેએથી ખાદર અપર્યાપ્ત વિશેષા