SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका पद ३ सू.७ वादरजीवाल्पवहुत्वम् ____ १४५ वनस्पतिकायिकानाम् 'बायरनिगोयाणं' वादर निगोदानां 'वायरतसकाइयाणं' वादरत्रसकायिकानाम् ‘पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्त कानां मध्ये 'कयरे कयरेहिंतो' कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ?' अल्पावा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति-'गोयमा !' हे गौतम ! 'सव्वत्थोवा वायरतेउकाइया पज्जत्तया' सर्वस्तोकाः वादरतेजाकायिकाः पर्याप्तकाः भवन्ति, तेभ्योऽपि-'वायरतसकाइया अपज्जत्तया असंखेज्जगुणा' वादरत्रत्रकायिका:-दीन्द्रियादि बादराः अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेश्योऽपि 'पत्तेयसरीवायरवणस्सइकाइया पज्जत्तया असंखेज्जगुणा' प्रत्येकशरीरवादरवनस्पतिकायिकाः पर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'वायरनिगोया पज्जत्तया असंखेज्जगुणा' वादर निगोदाः पर्यासकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'वायर पुढविकाइया पज्जत्तया असंखेज्जगुणा' वादर पृथिवीकायिकाः पर्याप्त काः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'वायर भाउकाइया पज्जतया असंखेज्जगुणा' प्रत्येक शरीर बादर वनस्पतिकायिकों के, बादर निगोदों के तथा वादर सकायिकों के पर्याप्तों और अपर्याप्तों में कौन किससे अल्प, बहुत, तुल्य या विशेषाधिक हैं ? श्री भगवान् उत्तर देते हैं-हे गौतम ! सब से कम बादर तेजस्कायिक पर्याप्त हैं, उनकी अपेक्षा आदर भसकायिक पर्याप्त असंख्यातगुणा हैं, उनकी अपेक्षा बादर सकायिक अपर्याप्त असंख्यातगुणा हैं, उनकी अपेक्षा प्रत्येक शरीर बादर वनस्पतिकायिक पर्याप्त असंख्यातगुणा हैं, उनसे बादर निगोद के पर्याप्त असंख्यातगुणा हैं, उनसे चादर पृथ्वीकायिक पर्याप्त असंख्यातगुणा हैं। उनसे चादर अप्कायिक पर्याप्त असंख्यातशुणा हैं, उनसे बादर शायुकायिक पर्याप्त બાદર નિગેદના તથા બાદર ત્રસકાચિકેના પર્યાય અને અપર્યાયોમાં કેણ કેનાથી અલ્પ, ઘણું, તુલ્ય અગર વિશેષાધિક છે? શ્રી ભગવાન ઉત્તર આપે છે હે ગૌતમ ! બધાથી ઓછા બાદર તેજસ્કાયિક પર્યાપ્ત છે, તેમની અપેક્ષાએ બાદર ત્રસકાયિક પર્યાપ્ત અસંખ્યાતગણ છે, તેમની અપેક્ષાએ બાદર વસાયિક અપર્યાપ્ત અસંખ્યાતગણા છે, તેમની અપેક્ષાએ પ્રત્યેક શરીર બાર વનસ્પતિકાયિક પર્યાપ્ત અસ ખ્યાતગણુ છે, તેમનાથી બાદર નિગદના પર્યાપ્ત અમં ખ્યાલગણા છે, તેમનાથી બાદર પૃથ્વીકાયિક પર્યાપ્ત અસંખ્યાતગણી છે, તેમનાથી બાદર જળકાયિક પર્યાપ્ત અસંખ્યાત ગણુ છે, તેમનાથી બાદર વાયુકાયિક પર્યાપ્ત અસંખ્યાતગણ છે, તેમ
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy