SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे ટ चादरनिगोदाः पर्याप्तकाः असंख्येयगुणा भवन्ति तेषामत्यन्तसूक्ष्मावगाहनत्वात्, जलाशयेषु च सर्वत्र सद्भावात्, तेभ्योऽपि - 'वायरपुढ विकाइया पज्जतया असं'खेज्जगुणा' वादरपृथिवीकायिकाः पर्याप्तकाः असंख्येयगुणा भवन्ति तेषामत्यधिक संख्यप्रतराङ्गुलासंख्येयभागखण्डप्रमाणत्वात्, तेभ्योऽपि 'वायर आउकाइया पज्जत्तया असंखेज्जगुणा' वादराण्कायिकाः पर्याप्तकाः असंख्येयगुणाः भवन्ति तेषामत्यधिकतर संख्यात राष्ट्र गुलासंख्येयभागखण्ड प्रमाणत्वात्, तेभ्योऽपि - 'वायरचाउकाइया पज्जत्तया असंखेज्जगुणा' बादरवायुकायिकाः पर्याप्तकाः असंख्येयगुणाः भवन्ति तेपां घनीकृतलोकस्य असंख्येय संख्याततमभागवयकाशप्रदेशप्रमाणत्वात् तेभ्योऽपि 'वायरवणस्सइकाइया पज्जत्तया अनंतगुणा' घादरवनस्पतिकायिकाः पर्याप्तकाः अनन्तगुणा भवन्ति, प्रतिवादरेकैक निगोदसनन्तानां जीवानां सद्भावात्, तेभ्योऽपि 'वायर पज्जत्तया विसेसाहिया' बादर पर्याप्तकाः समुच्चय वादरपर्याप्तकाः विशेषाधिकाः भवन्ति, वादरतेजःकाउनकी अवगाहना अत्यन्त सूक्ष्म होती है और वे जलाशयों में सर्वत्र पाये जाते हैं । बादर पृथ्वीकायिक पर्याप्त उनसे भी असंख्यातगुणा हैं, क्योंकि वे अत्यधिक संख्यावाले प्रतरांगुलों के असंख्येय भाग खण्डों के बराबर हैं । बादर अष्कायिक पर्याप्त उनसे भी असंख्यात गुणा हैं । बादर वायुकायिक पर्याप्त उनसे भी असंख्यात गुणा हैं, क्योंकि वे घनीकृत लोक के असंख्यात संख्याततम भाग में जितने आकाश प्रदेश होते हैं उनके बराबर हैं । उनकी अपेक्षा बादर वनस्पतिकायिक पर्याप्त अनन्त गुणित हैं; क्योंकि एक-एक बादर निगोद में अनन्त - अनन्त जीव होते हैं । समुच्चय बादर पर्याप्तक उनसे भी कुछ अधिक हैं, क्यों कि इन में बादर तेजस्कायिक आदि का भी समावेश हो जाता है । સૂક્ષ્મ થાય છે અને તેએ જલાશયામા સત્ર મળી આવે છે માદર પૃથ્વીકાયિક પર્યાપ્ત તેઓથી પણુ અસખ્યાત ગણા છે, કેમકે તેએ અત્યધિક સંખ્યા વાળા પ્રતરાગુલેના અસ`ધ્યેય ભાગ ખડાની ખરાખર છે માદર અષ્ઠાયિક પર્યાપ્ત તેએથી પણ અસખ્યાત ગણા છે, ખાદર વાયુકાયિક પર્યાપ્ત તેમનાથી પણ અસખ્યાત ગણા છે, કેમકે તે ઘનીકૃત લેાકના અસખ્યાત સખ્યાત તમ ભાગમાં જેટલેા આકાશ પ્રદેશ હોય છે, તેમના ખરાખર છે, તેમની અપેક્ષાએ ખાદર વનસ્પતિકાયિક પર્યંત અનન્તગુણિત છે, કેમકે એક એક ખાદર નિગોદમાં અનન્ત-અનન્ત જીવ હાય છે, સમુચ્ચય ખાદર પર્યાપ્તક તેમનાથી કાંઇક અધિક છે, કેમકે એમાં ખાદર તેજસ્કાયિક
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy