________________
प्रज्ञापनास्त्रे वणस्सइकाइय एगिदिएसु उववज्जति, गोयमा ! पुढविकाइय एगिदिएसु चि, आउकाइयएगिदिएसु वि उववज्जति, नो तेउकाइएसु नो घाउकाइएसु उवचज्जंति, वणस्सइकाइएसु उक्वज्जति ? जइ पुढविकाइएसु उबवज्जंति किं सुहुमपुढवीकाइएसु वायर पुढविकाइएसु उववज्जंति ? गोयमा ! वायरपुढविकाइएसु उवरजति नो सुहुमपुढविकाइएसु उववज्जंति, जइ बायरपुढविकाइएसु उववज्जति, किं पजत्तगवायरपुढविकाइएसु उववज्जंति, अपजत्तगवायरपुढविकाइएसु उववज्जति? गोयमा! पजत्तएसु उववजंति, नो अपज्जत्तएसु, उववज्जंति, एवं आउवणस्सइसु वि भाणियवं, पंचिंदियतिरिक्खजोणियमणुस्तेसु य जहा नेरइयाणं उक्टणा संमुच्छिमवज्जा तहा भाणियव्वा एवं जाव थणियकुमारा, पुढविकाइयाणं भंते ! अणंतरं उव्वहिता कहिं गच्छंति, कहिं उववज्जंति किं नेइएसु जाव देवेसु ? गोयमा ! नो नेरइएसु तिरिक्खजोणिय मणूसेसु उबवनंति, नो देवेसु उववज्जंति, एवं जहा-एतेसिं चेव उववाओ तहा उध्वट्टणा वि देववज्जा भाणियव्वा, एवं आउवणस्सइ वेइंदियतेइंदियचतुरिदिया वि एवं तेउकाइयावाउकाइया, नवरं अणुस्सवज्जेसु उववज्जति ॥ सू० १३ ॥
छाया-असुरकुमाराः खलु भदन्त ! अनन्तरम् उद्धृत्य कुत्र गच्छन्ति, कुत्र उपपद्यन्ते ? किं नैरयिकेषु यावत्-देवेषु उपपद्यन्ते ? गौतम ! नो नैयिकेपु उपप
असुरकुमार आदि की उद्वर्तना शब्दार्थ-(असुरकुमारा णं भंते ! अणंतरं उव्वहित्ता) भगवन् ! असुरकुमार साक्षात् उद्वर्तन करके (कहिं गच्छति?) कहा जाते हैं ? (कहिं उववज्जति ?) कहां उत्पन्न होते हैं ? (किं नेरइएसु जाव देवेसु
અસુરકુમાર આદિની ઉદ્વર્તના शहा-(असुरकुमाराणं भंते । अणतरं उव्यट्टित्ता) सावन् । म तुरंशुमार साक्षात् इतना ४शन (कहिं गच्छन्ति ?) च्यां नय छ (कहिं/ उववज्जति)