________________
प्रमेयबोधिनी टीका पद ६ सू.१४ असुरकुमाराशुद्धर्तनानिरूपणम् ११११ भाणियव्यं' एवम्-समुच्चयनैरयिकोक्तरीत्या सर्व पृथिवीपु रत्नप्रभादि अधः सप्तम पर्यन्तासु भणितव्यं वक्तव्यम्, 'नवरं अहेसत्तमाओ मणुस्सेसु ण उववज्जंति' नवरम्-पूर्वापेक्षया विशेपस्तु अधः सप्तमपृथिवीनैरयिकास्तत उद्वर्तनानन्तरं मनुष्येषु नोपपद्यन्ते, तथा च नैरयिकाणां स्वभावादुदवृत्तानां गर्भव्युत्क्रान्तिक संख्येयवर्षायुष्क पञ्चेन्द्रियतिर्यग्मनुष्येषु उत्पादो भवति, अधः सप्तम पृथिवी नैरयिकाणान्तु गर्भव्युत्क्रान्तिक संख्येयवर्पायुष्क पञ्चेन्द्रियतिर्यग्योनिकेष्वेवोत्पादः ।
॥असुरकुमारादि-उद्वर्तनावक्तव्यता ।। मूलम्-असुरकुमाराणं अंते! अणंतरं उठवहित्ता कहिं गच्छन्ति, कहिं उववज्जति ? किं नेरइएसु जाव देवेसु उववज्जंति ? गोयमा ! नो नेरइएसु उववज्जंति, तिरिक्वजोणिएसु उववज्जति, मणुस्सेसु उववज्जति, णो देवेसु उववज्जंति, जइ तिरिक्खजोणिएसु उववज्जंति किं एगिदिएसु उववज्जंति, जाव पंचिदियतिरिक्खजोणिएसु उववज्जंति ? गोयमा! एगिदियतिरिक्खजोगिएसु उववज्जति नो बेइंदिएसु जाव नो चउरिदिएसु उववज्जंति, पंचिंदियतिरिक्खजोणिएसु उववज्जंति, जइ एगिदिएसु उववजंति किं पुढविकाइय एगिदिएसु जाव सातों पृथ्वियों में कहना चाहिए । इस में विशेपता यह है कि मनुष्य सातवें नरक में उत्पन्न तो होता है मगर सातवें नरक से निकला हुआ जीव मनुष्यों में उत्पन्न नहीं होता।
इस प्रकार नरकभव से उद्वर्त्त ना करके नारक जीव गर्भज संख्यात वर्ष की आयुवाले पंचेन्द्रिय तियचों में उत्पन्न होते हैं और मनुष्यों में भी उत्पन्न होते हैं मगर सातवीं पृथ्वी से निकल कर गर्भज संख्यात वर्ष की आयु वाले पंचेन्द्रिय तिर्यचों में ही उत्पन्न होते हैं ॥ १२॥ વિશેષતા એ છે કે મનુષ્ય સાતમા નરકમાં ઉત્પન્ન તે થાય છે પણ સાતમા નરકથી નીકળેલ જીવ મનુષ્યમાં ઉત્પન્ન નથી થતા.
એ પ્રકારે નરકભવથી ઉદ્વર્તન કરીને નારક જીવ ગર્ભજ સંખ્યાત વર્ષની આયુવાળા પંચેન્દ્રિય તિર્યકરોમાં ઉત્પન્ન થાય છે અને મનુષ્યમાં પણ ઉત્પન્ન થાય છે, પરંતુ સાતમી પૃથ્વીથી નીકળીને ગર્ભજ સંખ્યાત વર્ષની આયુવાળા પંચેન્દ્રિય તિર્યામાં જ ઉત્પનન થાય છે. જે ૧૨