________________
प्रबोधिनी टीका पद ६ सु. ११ पञ्चेन्द्रियतिर्यग्योयिकाद्युपपातनि०
१०८५
कओहिंतो उववज्र्ज्जति ?” हे भदन्त ! मनुष्याः खलु केभ्य उपपद्यन्ते 'किनेर - इएहिंतो उचवज्र्ज्जति, जाव देवेहिंतो उचवज्र्ज्जति ?' किं नैरयिकेभ्यो मनुष्या उपपयन्ते ? यावत् किं वा तिर्यग्योनिकेभ्य उपपद्यन्ते ? किं वा मनुष्येभ्य उपपद्यन्ते ? किंवा देवेभ्यो मनुष्या उपपद्यन्ते ? भगवान् आह - गोयमा ! हे गौतम ? 'नेर एहिंतो वि उववज्र्ज्जति जाव देवेर्हितो वि उववज्जंति' नैरयिकंभ्योऽपि मनुष्या उपपद्यन्ते, यावत् तिर्यग्योनिकेभ्योऽपि मनुष्येभ्योऽपि, देवेभ्योऽपि च मनुष्या उपपद्यन्ते, गौतमः पृच्छति - 'उइ नेरइएहिंतो उववजति' यदा नैरयिकेभ्यो मनुष्या उपपद्यन्ते तदा - ' किं रयणप्पभापुढविनेरइएहिंतो उववज्र्ज्जति ?' किं रत्नप्रभा पृथिवीनैरयिकेभ्यो मनुष्या उपपद्यन्ते ? ' किं सकरप्पभापुढविनेरइएहिंतो उववज्जंति ?' किं वा शर्कराप्रभापृथिवी नैरयिकेभ्य उपपद्यन्ते ? 'किं चालुयप्पभापुढवि नेरइएहिंतो' किं वा वालुकाप्रभापृथिवी नैरयिकेभ्यः, किं वा 'पंकप्पभापुढ विनेरइ एहितो' पङ्कप्रभापृथिवी नैरयिकेभ्यः ? किं वा 'धूमप्पभापुढ विनेरइएहिंतो' धूमप्रभा पृथिवी नैरयिकेभ्यः ? किवा 'तमप्पभापुढ विनेरइए हिंतो ?' तमःप्रभापृथिवी नैरयिकेभ्यः ? किं वा 'अहे सत्तमा पुढविनेरसे उत्पन्न होते हैं, तिचों से उत्पन्न होते हैं मनुष्यों से उत्पन्न होते हैं या देवों से उत्पन्न होते हैं ?
भगवान् हे गौतम! नारकों से, भी उत्पन्न होते हैं, तियंचों से भी उत्पन्न होते हैं, मनुष्यों से भी उत्पन्न होते हैं, ओर देवों से भी उत्पन्न होते हैं ?
गौतम - हे भगवन् ! यदि नारकों से उत्पन्न होते हैं, तो क्या रत्नप्रभा पृथिवी के नारकों से उत्पन्न होते हैं ? क्या शर्कराप्रभा पृथ्वी के नारको से उत्पन्न होते हैं ? क्या वालुकाप्रभा पृथ्वी के नारकों से उत्पन्न होते हैं ? क्या पंकप्रभा, धूमप्रभा, तमःप्रभा अथवा अधः શું નારકાથી ઉત્પન્ન થાય છે ? તિય`ચેાથી ઉત્પન્ન થાય છે? મનુષ્યાથી ઉત્પન્ન થાય છે? અગર દેવાથી ઉત્પન્ન થાય છે?
શ્રી ભગવાન્ :–હું ગૌતમ ! નારકેાથી પણ ઉત્પન્ન થાય છે, તિય ચાથી પણ ઉત્પન્ન થાય છે, મનુષ્યાથી પણ ઉત્પન્ન થાય છે, અને દૈવાથી પણ
ઉત્પન્ન થાય છે.
શ્રી ગૌતમસ્વામી :ન્હે ભગવન્! જે નારકાથી ઉત્પન્ન થાય છે તે શુ રત્નપ્રભા પૃથ્વીના નારકાથી ઉત્પન્ન થાય છે ? શું શરાપ્રભો પૃથ્વીના નારકાથી ઉત્પન્ન થાય છે? શુ વાલુકાપ્રશા પૃથ્વીના નારકાથી ઉત્પન્ન થાય છે? શુ' પકપ્રભા, ધૂમપ્રભા તમ પ્રભા અથવા નીચેની સાતમી પૃથ્વીના નાર્