________________
मापनासूत्र इएहिंतो उववज्जति ?' अधःसप्तमपृथिवीनैरयिकेभ्यो मनुप्या उपपद्यन्ते ? भगवान् आह-'गोयमा !' हे गौतम ! रयणप्पभापुढ विनेरइएहितो वि जाय तमापुढविनेरइएहितो वि उववज्जति' रत्नप्रभापृथिवीनैरयिकेभ्योपि यावत्-शर्कराप्रभा वालुकाप्रमापकप्रभाधुमप्रभापृथिवीनैरयिकेभ्योपि मनुप्या उपपद्यन्ते किन्तु 'नो अहे सत्तमापुढविनेरइएहिंतो उववज्जति' नो अधःसप्तमपृथिवीनरयिकेभ्यो मनुष्या उपपद्यन्ते, गौतमः पृच्छति-'जइ तिरिक्खजोणिएहितो उववनंति ?' यदा तिर्यग्योनिकेभ्यो मनुष्या उपपद्यन्ते, तदा 'किं एगिंदियतिरिक्खजोणिएहितो उववज्जति ?' किम् एकेन्द्रियतिर्यग्योनिकेभ्यो मनुप्या उपपद्यन्ते ? इत्यादिरीत्या'एवं जेहिंतो पंचिंदियतिरिक्खजोणियाणं उववाओ भणियो तेहिंतो मणुस्साण वि निरवसेसो भाणियब्बो' एवम्-पूर्वोक्त क्रमेण येभ्यो जीवेभ्यः पञ्चन्द्रियतिर्यग्योनिकानामुपपातो भणितस्तेभ्यो जीवेभ्यो मनुष्याणामपि निरवशेषः-सम्पूर्णः उपपातो भणितव्यः, किन्तु 'नवरं अहे सत्तमा पुढ विनेरइएहितो तेउवाउकाइए हिंतो ण उववज्जति' नवरम्-पञ्चन्द्रियतिर्यग्योनिकापेक्षया विशेषस्तु अध सप्तम
भगवान् हे गौतम ! रत्नप्रभा पृथ्वी के नारको से उत्पन्न होते हैं यावत् तमःप्रभा पृथ्वी के नारकों से भी उत्पन्न होते हैं, परन्तु सातवी नरकभूमि के नारको ले उद्वर्तन करके मनुष्य नहीं उत्पन्न होते। ___यदि तिर्यचों ले मनुष्यों की उत्पत्ति होती हैं तो क्या एकेन्द्रिय तियचो से होती है ? इत्यादि प्रश्न का उत्तर यह है कि जिन जिन से पंचेन्द्रियतिर्यचों का उत्पाद कहा गया है, उन उन से मनुप्यो का भी सम्पूर्ण उत्पाद कहना चाहिए। हाँ पंचेन्द्रिय तिर्यंचों के उत्पाद की अपेक्षा मनुष्यों के उत्पाद में विशेषता यह है कि सातवीं नरकभूमि से तेजाकायिकों से तथा वायुकायिकों से मनुष्यों की उत्पत्तिसप्तमी पृथ्वी के नारकों से उत्पन्न होते हैं ? કેથી ઉત્પન્ન થાય છે?
શ્રી ભગવાન્ –હે ગૌતમ' રત્નપ્રભા પૃથ્વીના નારકેથી પણ ઉત્પન્ન થાય છે યાવત્ તમ પ્રભાપૃથ્વીના નારકેથી પણ ઉત્પન્ન થાય છે પરંતુ સાતમી નરક ભૂમિને નારકેથી ઉર્જતન કરીને મનુષ્ય નથી ઉત્પન્ન થતા
શ્રી તિય ચોથી મનુષ્યની ઉત્પત્તિ થાય છે તે શું એકેન્દ્રિય તિયાથી થાય છે? ઈત્યાદિ પ્રશ્નનો ઉત્તર આ છે કે જેના જેનાથી પંચેન્દ્રિય તિર્ય.
ને ઉત્પાત કહેલ છે, તે તેથી મનુષ્યને પણ સંપૂર્ણ ઉત્પાદ કહેવું જોઈએ ઠીક પંચેન્દ્રિય તિર્યચેના ઉત્પાદની અપેક્ષાએ મનુષ્યના ઉત્પાદમાં વિશેષતા એ છે કે સાતમી નારક ભૂમિથી, તેજ કાયિકેથી, તથા વાયુકાચિકેથી મનુષ્યની