________________
. पास्त्र तदा 'किं पुढविकाइएहितो उववज्जति ?' किं पृथिवीकायिकेभ्य-उपपद्यन्ते ? किंचा अप्कायिकेभ्यः तेजाकायिकेभ्यः वायुकायिकेभ्यः वनस्पतिकायिकेभ्यः उपपद्यन्ते ? इत्याद्यमिप्रायेणाह-'एवं जहा पुढविकाइयाणं उववाओ भणिओ तहेव एएसिपि भाणियव्यो' एवम् पूर्वोक्तरीत्या यथा-पृथिवीकायिकानामुपपातो भणितस्तथैव एतेपामपि पञ्चेन्द्रियतिर्यग्योनिकानाम् उपपातो भणितव्यः, किन्तु 'णवरं देहितो जाव सहस्सारकप्पोवगवेमाणियदेवेहितो वि उववज्जति' नवरम्-पूर्वोक्तपृथिवीकायिकापेक्षया विशेषस्तु देवेभ्यो यावत्भवनपतिवानव्यन्तरज्योतिष्कसौधर्मशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारकल्पोवगवैमानिकदेवेभ्योपि उपपद्यन्ते 'नो आणयकप्पोवगवेमाणियदेवेदितो जाच अच्चुएहितो वि उववज्जति' नो आनदकल्पोपगवैमानिकदेवेभ्यो यावत् नो प्राणतकल्पोपगबैमानिकदेवेभ्यो, नो वा आरणकल्पोपगवैमानिकदेवेभ्यः पञ्चेन्द्रियतिर्यग्योनिका उपपद्यन्ते, गौतमः पृच्छति-'मणुस्साणं भंते ? कायिकों से उत्पन्न होते हैं, या अप्कायिकों से, तेजाकायिकों से वायुकायिकों से अथवा वनस्पनिकायिकों से उत्पन्न होते हैं ?
भगवान्-जैसे पृथ्वीकायिकों का उपपात कहा है, वैसा ही इन पंचेन्द्रिय तिथंचों का भी कहना चाहिए, विशेप यह है कि देवों से जो उपपात होता है, वह सहस्रारकल्प के देवों तक से ही होता है, अर्थात् भवनपति, वानव्यन्तर, ज्योतिष्क, सौधर्म ईशान, सनत्कुमार माहेन्द्र, ब्रह्मलोक, लान्तक, महाशुक्र और सहस्रार वैमानिक देवों से ही पंचेन्द्रिय तियचों का उपपात होता है, आनत, प्राणत आरण और अच्युत विमानों के देवों से नहीं होता। ___ गौतम-हे भगवन् ! मनुष्य किन से उत्पन्न होते हैं, क्या नारकों પૃથ્વીકાચિકેથી ઉત્પન્ન થાય છે વા અષ્કાચિકેથી, તેજ કાયિકેથી, વાયુકાયિ. કેથી અથવા વનસ્પતિકાચિકેથી ઉત્પન્ન થાય છે?
શ્રી ભગવાન્ –જે પૃથ્વીકાયિકને ઉપપાત કહ્યો છે, તે જ આ પંચેન્દ્રિય તિયાને પણ ઉપપાત કહે જોઈએ. વિશેષ એ છે કે દેવોથી જે ઉપપાત થાય છે, તે સહસ્ત્રાર કલ્પના દેવ સુધી જ થાય છે, અર્થાત્ भवनपति, पानव्यन्तर, ज्योति, सौधम, शान, सनभा२, भाडेन्द्र, બ્રહ્મલોક લાન્તક, મહાશુક, અને સહસ્ત્રાર વિમાનિક દેવેથી જ પંચેન્દ્રિય તિયાને ઉપપાત થાય છે, આનત, પ્રાણત, આરણ અને અશ્રુત વિમા નેના દેવાથી ઉત્પન્ન નથી થતા.
શ્રી ગૌતમસ્વામી - હે ભગવન ! માણસ કેનાથી ઉત્પન્ન થાય છે?