________________
प्रमेयचोधिनी टीका पद ६ सू. १० असुरकुनारायुपपातनिरूपणम् १०७५ देवेभ्यो यावत्-नागकुमार सुवर्णकुमार, अग्निकुमार विद्युत्कुमार-उदधिकुमार, द्वीपकुमार-दिलकुमार-पवनकुमार - स्तनितकुमारदेवेभ्य उपपद्यन्ते, भगवान् आह-'गोयमा' हे गौतम ? 'असुरकुमारदेवेहितो वि उववति जाव थणियकुमारदेवेहितो वि उववज्जति' पृथिवी कायिकाः असुरकुमारदेवेभ्योऽपि उपपद्यन्ते यावत-नागकुमारादि देवेभ्योऽपि स्तनितकुमारदेवेभ्योऽपि उपपद्यन्ते, गौतमः पृच्छति-'जइ वाणमंतरदेवेहितो उववज्जति' यदा वानव्यन्तरदेवेभ्यः पृथिवीकायिका उपपद्यन्ते, तदा 'कि पिसाएहितो जाव गंधव्वे हितो उववज्जंति ?' किं पिशाचेभ्यो यावत्-किं या भूतराक्षसयक्षकिन्नरकिंपुरुएमहोरगगन्धर्वेभ्यः पृथिरीटायिका उपपद्यन्ते ? भगवान् आह-गोयमा ? हे गौतम? 'पिसाएहितो वि जाव गंव्वे हितो वि उववज्जति' पिशाचेभ्योपि यावत् भूतराक्षसयक्षकिन्नरकिंपुरुषमहोरगगन्धर्वेभ्योऽपि पृथिवीकायिका उपपद्यन्ते । गौतमः अग्निकुमार, विद्युत्कुमार, उद्धिकुमार, दीपकुमार, दिक्कुमार, पवनकुमार और स्तनितकुमारदेवों से उत्पन्न होते हैं ?
भगवान्-हे गौतम ! असुरकुमार देवों से भी उत्पन्न होते हैं, यावत् स्तनितकुमार देवों से अर्थात् नागकुमार आदि सभी से उत्पन्न होते हैं। ___ गौतम-हे भगवन् ! यदि वानव्यन्तर देवों से पृथिवीकायिक उत्पन्न होते हैं तो क्या पिशाचों से यावत्-क्या भूतों, राक्षसों, यक्षों, किन्नरों, किम्पुरुपों, महोरगों और गंधों से उत्पन्न होते हैं ? ___ भगवाल हे गौतम ! पृथ्वी कायिक, पिशाचों से भी उत्पन्न होते हैं यावत् गन्धर्यों से भी उत्पन्न होते हैं। 1 શ્રી ગૌતમસ્વામી –હે ભગવન્ યદિ પૃથ્વીકાયિક ભવનવાસી દેવથી ઉત્પન્ન થાય તે શું અસુરકુમાર દેવોથી ચાવત્ નાગકુમાર, સુવર્ણકુમાર; અગ્નિકુમાર, વિદ્યકુમાર, ઉદધિકુમાર, દ્વીપકુમાર, દિકુમાર, પવનકુમાર અગર સ્વનિતકુમાર દેવેથી ઉત્પન્ન થાય છે?
શ્રી ભગવાન્ હે ગૌતમ | અમુકુમાર દેવેથી પણ ઉત્પન્ન થાય છે, (યાવત્ ) સ્વનિતકુમાર દેથી અર્થાત્ નાગકુમાર આદિ બધાથી ઉત્પન્ન થાય છે.
શ્રી ગૌતમસ્વામી –ભગવન્ ! યદિ વનવ્યન્તર દેવેથી પૃથ્વીકાયિક ઉત્પન્ન થાય છે તે શુ પિશાચેથી ચાવ–શું ભૂત, રાક્ષસ, યક્ષ, કિન્નર કિપ, મહેર અને ગંધથી ઉત્પન્ન થાય છે ?
શ્રી ભગવાન -હે ગૌતમ! પૃથ્વીકાયિક પિશાચેથી પણ ઉત્પન્ન થાય છે યાવત્ ગંધથી પણ ઉત્પન્ન થાય છે.