________________
१०७०
प्रज्ञापनासूर्य भगवान् आह-'गोरमा ! हे गौतम ! 'सेस नहा नेरल्याण' गपं यथा नैरयिकाणां प्रतिपादितं तर पृथिवीकायिकानामपि प्रतिपादनीयम्, तथा च नो अकर्मभूमिगगर्भव्युन्क्राति कम्प्ये भ्यः पृथिवीकायिका उपपद्यन्ते, अपि तु कर्मभूमिगगर्भव्युत्क्रान्तिक मनुष्येभ्यः पृथिवी गयिका उपपघन्ने इत्यादिरीत्या योध्यम् किन्तु-'नवरं अपज्जत्तएहितो वि उपवज्जति' नवरं पूर्वापक्षया विरोपस्तु अपर्याप्तकेभ्योऽपि गर्भव्युत्क्रान्तिक मनुप्येभ्यः पृथिवी कायिका उपपद्यन्ने इत्यवसेयः, गौतमः पृच्छति-'जय देवहितो उववज्जति कि मवणवासि वाणमंतरजोइसियवेमाणिएहिंतो उचाउनि?' यदा पृथिवीनायिका देवस्य उपपद्यन्ने तदा कि गवनवासिवानव्यन्तर ज्योनिक वैमानिकेभ्य उपपद्यन्ते ? भगवान आह'गोयमा !' हे गौतम ! 'भवणवासिदेवेहितो उपयति जाय वैमाणिय देवेहिंदी वि उववज्जति' पृथिवीकायिका भवनवासिदेवेभ्योपि उपपद्यन्ते, यावत् वानव्यन्तर ज्योतिप्क वैमानिक डेवेभ्योऽपि उपपद्यन्ने? गौतमः पृच्छनि, 'जह भवणवासि देवे हिंतो उबवज्जति' यदा पृथिवीकायिकाः भवनवासिदेवेभ्य उपपद्यन्तं तदा 'किं असुरकुमारदेवेहितो जाव थणियकुमारेहितो उपवनंति ?' किम् अमृगकुमारप्रकार अकर्मभूमिज गर्भज मनुप्या से पृथ्वोकायिक उत्पन्न नहीं होते किन्तु कर्मभूमिज गर्भज मनुष्यों से पृथ्वीकायिक उत्पन्न होते हैं, इत्यादि समझलेना चाहिए। विकोपबात यह है कि अपर्याप्तको गर्भज मनुष्यों से भी उत्पन्न होते हैं।
श्रीगौतम-हे भगवन् ! यदि देवों से उत्पन्न होते हैं, तो क्या भवनवासी, वानव्यन्तर ज्योतिष्क अथवा वैमानिको से उत्पन्न होते हैं?
भगवान्-गौतम ! भवनवासोदेवों से उत्पन्न होते हैं, यावत् वैमानिकदेवों से भी उत्पन्न होते हैं । अर्थात् सभी पूर्वोक्तदेवों से पृथ्वीकायिक उत्पन्न होते हैं।
गौतम-भगवन् ! यदि पृथ्वीकायिक भवनवासी देवों से उत्पन्न होते हैं तो क्या असुरकुमरदेवों से यावत् नागकुमार, सुवर्णकुमार, 1 એ પ્રકારે અકર્મ ભૂમિજ ગર્ભજ મનુથી પૃથ્વીકાયિક ઉત્પન્ન થતા નથી પરંતુ કર્મભૂમિજ ગર્ભજમનુષ્યોથી પૃથ્વીકાયિક ઉત્પન્ન થાય છે. વિગેરે સમજી લેવું જોઈએ. વિશેષ વાત એ છે કે અપર્યાપ્ત ગજ મનુથી પણ ઉત્પન્ન થાય છે.
શ્રી ગૌતમસ્વામી –હે ભગવન ! યદિ દેવથી ઉત્પન્ન થાય છે તે શું ભવનવાસી, વાનચન્તર, જ્યાતિષ્ક અથવા વૈમાનિકેથી ઉત્પન્ન થાય છે?
શ્રી ભગવાન –હે ગૌતમ! ભવનવાસી દેવેથી પણ ઉત્પન્ન થાય છે (થાવત) માનિક દેથી પણ ઉત્પન્ન થાય છે. અર્થાત બધા પૂર્વોક્ત દેથી પૃવીકાયિક ઉત્પન્ન થાય છે