________________
१०७२
प्रक्षापनासूत्रे पृच्छति-'जड जोडलियडेवेहितो उपवजनि' यदा पृथिवीकायि शाः ज्योतिष्कदेवेभ्य उपपयन्ते या कि चंदविवाहितो उपवज्जंति जाव तागविमाणेहितो उववज्जति ? किं चरिमानेभ्यः पृथिवीकायिका उपपद्यन्ते ? किं वा यावत्सूर्यग्रहनक्षत्रतारात्रिमानेभ्य उपपद्यन्ते ? भगवान् आह-' गोयमा ! हे गौतम ! 'चंदविमाणजोडसियदेवहितो वि जाव तागविमाणजोइसियदेवेहितो वि उवव
जंति' पृथिवीकामिन्द्रविमानज्योतिकदेवेभ्योऽपि यावत्-सूर्यग्रहनक्षत्रताराविमानज्योतिप्फदेवर योऽपि उपपद्यन्ते गौतमः पृच्छति- जइ वेमाणियदेवेहिंतो उववज्जति' यदा पृथिवीकायिका वैमानिकदेवेभ्य उपपद्यन्ते तदा 'किं कप्पोचगवेमाणिवदेवहितो उबज्जति, किंकल्पोपपन्नकवैमानिकदेवेभ्य उपपद्यने? कि वा कापातीसवे शाणियढेवेहितो उववज्जति ?' कल्पातीतवैमानिकदेवेभ्य उपपद्यन्ने ? जगवान लाह--' गोयमा ? हे गौतम ! 'कप्पोवगवेमाणियदेवे हितो उववज्जति' पृधिर्व कायिकाः कल्पोपपन्नकवैमानिकदेवेभ्य उपपद्यन्ते 'नो कप्पाती
गौतम-हे भगवन् ! यदि ज्योतिष्क देवों से पृथ्वीकायिक उत्पन्न होते हैं तो क्या चन्द्रविमानों से उत्पन्न होते हैं यावत्-सूर्य, ग्रह, नक्षत्र तथा ताराशिमालों से उत्पन्न होते हैं ? अगवान्-गौतम । पृथ्वी कायिक चन्द्रषिमान के ज्योतिषक देवों से भी उत्पन्न होते हैं यावत् तागविलालों के ज्योतिष्क देवों से भी उत्पन्न होते हैं।
गौतम-हे भगवन् ! पृथ्वीकायिक यदि वैमानिक देवों से उत्पन्न होते हैं तो क्या कल्पोपण अर्थात कल्पोपपन्न वैमानिक देवों से उत्पन्न होते हैं अथवा कल्पातीत वैमानिक देवों के उत्पन्न होते हैं ? - अगवान् है गौलस ! कल्पोपपन्न वैमानिक देवों से पृथ्वीकायिक उत्पन्न होते हैं, कल्पातीत वैमानिक देवों से नहीं उत्पन्न होते अर्थात्
શ્રી ગૌતમસ્વામી –હે ભગવદ્ યદિ તિષ્ક દેથી પૃથ્વીકાયિક ઉત્પન્ન થાય છે તે શુ ચવિમાનથી ઉત્પન્ન થાય છે યાવત્ સૂર્ય, ગ્રહ, નક્ષત્ર તથા તારા વિમાનોથી ઉત્પન્ન થાય છે ?
શ્રી ભગવાન –હે ગૌતમ! પૃથ્વીકાયિક ચન્દ્ર વિમાનના તિષ્ક દેથી પણ ઉત્પન્ન થાય છે યાવત્ તારાવિમાનના તિષ્ક દેથી પણ ઉત્પન્ન થાય છે.
શ્રી ગૌતમસ્વામી –હે ''ભગવદ્ ! પૃથ્વીકાયિક યદિ વિમાનિક દેથી ઉત્પન્ન થાય છે તે શું કપગ અર્થાત્ કપિપન વૈમાનિક દેથી ઉત્પન્ન થાય છે અથવા કપાતીત વૈમાનિક દેથી ઉત્પન્ન થાય છે ?
શ્રી ભગવાન–હે ગૌતમ ! કપ પન્ન વૈમાનિકદેથી પૃથ્વીકાયિક ઉત્પન્ન થાય છે, કપાતીત માનિક દેથી ઉત્પન્ન નથી થતા અર્થાત્ નવવેક