SearchBrowseAboutContactDonate
Page Preview
Page 1099
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका पद ६.०१० असुरकुमाराद्युपपातनिरूपणम् पृथिवीकायिका उपपद्यन्ते, तदा 'किं एगिदियतिरिक्वजोणिएहितो उचवज्जंति जाव पंचिंदियतिरिक्खणिएहितो उव्वज्जति? किम् एकेन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते, यावद् द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियतिर्यग्योनिकेभ्यः पृथिवीकायिका उपपद्यन्ते, भगवान् आह-'गोयमा !' हे गौतम ! 'एगिदियतिरिक्खजोणिएहितो वि जाव पंचिंदियतिरिक्खजोणिएहितो वि उववज्जंति' 'एकेन्द्रियतिर्यग्योनिकेभ्योऽपि यावत्-द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रिय पञ्चेन्द्रियतिर्यग्योनिकेभ्योऽपि पृथिवी कायिका उपपद्यन्ते, गौतमः पृच्छति-'जइ एगिदियतिरिक्खजोणिएहितोउववज्जति' यदा एकेन्द्रियतिर्यग्योनिकेभ्यः पृथिवीकायिका उपपद्यन्ते, तदा 'किं पुढविकाइएहितो जाव वणरसइकाइएहितो उपवज्जति ?' किं पृथिवीकायिकेभ्यो यावत् किम् अष्कायिकेभ्यस्तेजः कायिकेल्यो वायुकायिकेभ्यो वनस्पतिकायिकेभ्य उपपद्यन्ते ? भगवान् आह-'गोयमा ! हे गौतम ! 'पुढविकाइएहितो वि जाव वणस्सइकाइएहितो वि उववज्जंति' पृथिवीकायिकाः पृथिवीकायिकेभ्योऽपि श्रीगौतम-हे भगवन् ! यदि तिर्य चों से उत्पन्न होते हैं, तो क्या एकेन्द्रिय तिर्यचों से उत्पन्न होते हैं, दीन्द्रिय, त्रीन्द्रिय, चतुरिन्द्रय अथवा पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं ? ___ भगवाल्-गौतम ! एकेन्द्रिय तिर्यंचों से भी उत्पन्न होते हैं, यावतू पंचेन्द्रिय तिथंचों से भी उत्पन्न होते हैं। गौतम-भगवन् ! यदि एकेन्द्रिय तिर्यचों से पृथ्वीकायिक उत्पन्न होते हैं तो क्या पृथ्विीकायिकों से उत्पन्न होते हैं, यावत्-अप्कायिकों, तेजाकायिकों, वायु कायिको अथवा वनस्पतिकायिकों से उत्पन्न होते हैं ? भगवान्-हे गौतम ! पृथ्वीकायिक पृथ्वीकायिकों से भी उन्पन्न होते हैं यावत् वनस्पतिकायिकों से भी उत्पन्न होते हैं । अर्थात् શ્રી ગૌતમસ્વામી - હે ભગવન જે તિર્યચેથી ઉત્પન્ન થાય છે તે છે એકેન્દ્રિય તિર્યચેથી ઉત્પન્ન થાય છે, દ્વીન્દ્રિય, ત્રીન્દ્રિય, ચતુરિન્દ્રિય, અથવા પંચેન્દ્રિય તિયાથી ઉત્પન્ન થાય છે? શ્રી ભગવાન – ગૌતમ ! એકેન્દ્રિય તિયાથી પણ ઉત્પન્ન થાય છે, પંચેન્દ્રિય તિયાથી પણ ઉત્પન્ન થાય છે. શ્રી ગૌતમસ્વામી–હે ભગવન્! યદિ એકેન્દ્રિય તિય ચાથી પૃથ્વીકાયિક ઉત્પન્ન થાય છે તે શું પૃથ્વીકાયિકથી ઉત્પન્ન થાય છે, યાવત્ અષ્કાયિક, તેજઃ કાયિક, વાયુકાયિકો અથવા વનસ્પતિકાયિકેથી ઉત્પન્ન થાય છે? શ્રી ભગવાન -હે ગીતામ પૃથિવીકાયિક પૃથ્વીકાયિકેથી પણ ઉત્પન્ન થાય છે યાવત્ વનસ્પતિકાયિકથી પણ ઉત્પન્ન થાય છે અર્થાત્ પાચે ઇન્દ્રિથી ઉત્પન્ન થાય છે. म० १३४
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy