________________
D
१०६४
प्रक्षापनाने गुस्सनिरिभवनोणि पहिलो वि उववज्जनि' नवरम्-पूर्वोक्तनैरयिकापेक्षया विशेषस्तु-अग्मुरकुनाराः असंव्यवयुकाकर्मभूमिगान्त:पगमनुष्यतिर्यग्योनिकेभ्योऽपि उपपबन्ते, 'सेस तं चेब, शेपं तच्चैव-नैरथिकोक्तवदेवावसेयम् ‘एवं जाच थणियकुमारा भाणियब्धा' एवम्-उपर्युक्तरीत्या, सावत्-नागकुमाराः नुवर्णकुमाराः अग्निकुमाराः विद्युत्कुमाग:. उदधिकुमाराः द्वीपकुमागः, पवनकुमाराः स्तनित. कुमारा भणिन्दव्याः, तमः पृच्छति-पुढ विकाइयाणं.भंतं ? कओहितो उववअंति' हे भदन्त ! पृथिवीमा यिपाः खलु केश्य उपपद्यन्ते ? 'कि नेहएहितो जाव देवहितो--उववज्जेनि ? कि नैरपिकेभ्यो यावत्-भवनपतिभ्यः एकेन्द्रियविकलेन्द्रियतिर्यग्योनिकपञ्चन्द्रियमनुष्यवानव्यन्तरज्योतिप्कवैमानिकदेवेभ्य उपपयन्ते ! भगवान् आह-गोयना ! हे गौतम ! 'नो नेरइएहिंतो उववज्जति' पृथिवीकायिका नो नेररित्रस्य उपपद्यन्ते । अपितु 'तिरिक्खजोणिरहितो मणुस्सेहितो देवेहितोचि उवरजति तिर्यग्योनिकेभ्यो मनुष्येभ्यो देवेभ्योऽपि उपपद्यन्ते, गौतमः पृच्छति, 'जट् तिरिक्वजोणिएडितो उववज्जति' यदा तिर्यग्योनिकेभ्यः भूमिज अलर द्वीपज मनुष्यों और तिर्यचों से भी-उत्पन्न होते हैं। इल सिवाय शेष स्थान नारकों के समान ही समझना चाहिए । इसी प्रकार स्तलितकुमरों तक कह लेना चाहिए अर्थात् नागकुमार, स्तुवर्णकुमार, अग्निकुमार, विद्युत्कुमार, उदधिक्रुमार, डीपकुमार, दिक्कुमार, पवनकुमार और स्तनितकुमारदेवों के संबंध में भी इसी प्रकार कह लेना चाहिए।
श्रीगौतमस्वामी-हे अगवन् ! पृथ्वीकायिक जीवों का उत्पाद किन से होता है ? नारको ले यावत् देवों से ।
भगवान्-हे गौतम ! पृथ्वीकायिक नारकों से उत्पन्न नहीं होते. किन्तु तिथचों, मनुष्यों और देवों ले उत्पन्न होते हैं। અસંખ્યાત વર્ષની આયુવાળા અકર્મભૂમિજ અન્તર દ્વિીપ જ મનુષ્ય અને તિર્થ થી ઉત્પન્ન થાય છે. એના સિવાય શેવ કથન નારકના સમાનજ સમ. જવું જોઈએ. એ પ્રકારે સ્વનિતકુમાર સુધી કહેવું જોઈએ અર્થાત્ નાગકુમાર, सुवर्ण भा२, अग्निभा२,, विद्युत्भार, धिमा२, दीपमा२, छुमार, પવનકુમાર, અને સ્વનિતકુમાર દેવોના સરબન્ધમાં પણ એજ પ્રકારે કહેવું જોઈએ.
શ્રી ગૌતમસ્વામી હે ભગવન | પૃથ્વીકાયિક જીવને ઉત્પાદ શેનાથી થાય છે? નારકેથી કે દેવેથી?
શ્રી ભગવાન-હે ગૌતમ પૃથ્વીકાયિક નારકેથી ઉત્પન્ન નથી થતા, પણ તિર્યથી, મનુષ્ય અને ઢેથી ઉત્પન્ન થાય છે.