SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद ३ सू. ५ कायद्वारनिरूपणम् -सर्वेभ्योऽल्पास्त्रसकायिकाः पर्याप्तका भवन्ति निगोदस्यानन्तत्वात् तेभ्यः 'तसकाइया अपज्जत्तगा असंखेज्जगुणा' जसकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति द्वीन्द्रियादीनाम पर्याप्तानां पर्याप्त द्वीन्द्रियादिभ्योऽसंख्येयगुणखात् तेभ्यः 'तेउकाइया अपज्जतगा असंखेज्जगुणा' तेजस्कायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति असंख्येयलोकाकाशप्रदेशप्रमाणत्वात् तेभ्य: 'पुढविकाइया अपज्जत्तगा विसेसाहिया' पृथिवीकायिका अपर्याप्तका विशेषाधिका भवन्ति तेषां प्रचुराधिकत्वात् तेभ्यः 'आउकाइया अपज्जतगा विसेसाहिया' अष्कायिकाः अपर्याप्तका विशेषाधिका भवन्ति तेषां प्रचुरतराधिकत्वात् तेम्यो 'वाउकाइया अगा विसेसाहिया' वायुकायिकाः अपर्याप्तका विशेषाधिका भवन्ति, तेभ्यः 'ते उकाइया पज्जत्तगा संखेज्जगुणा' तेजस्कायिकाः पर्याप्तकाः संख्येयगुणा भवन्ति सूक्ष्मेषु अपर्याप्तेभ्यः पर्याप्तानां संख्येयगुणत्वात् तेभ्यः 'पुढविकाइया पज्जत्ता विसेसाहिया' पृथिवीकायिकाः पर्याप्तकाः विशेषाधिकाः भवन्ति अपर्याप्तेभ्यः पर्याप्तानां विशेषाधिकत्वात् तेभ्यः 'आउकाइया पज्जत्तगा विसेसा - यादि पर्याप्त द्वीन्द्रिय आदि से असंख्यातगुणा हैं । तेजस्काय के अपर्याप्त उनसे भी असंख्यातगुणा अधिक हैं, क्योंकि वे असंख्य लोकाकाशों के प्रदेशों के बराबर हैं । पृथिवीकाय के अपर्याप्त उनसे भी विशेषाधिक हैं, क्योंकि उनकी आयु अधिक होती है । पृथ्वीकाय के अपर्याप्तकों की अपेक्षा अष्काय के अपर्याप्त विशेषाधिक हैं, क्योंकि वे बहुत अधिक होते हैं । वायुकाय के अपर्याप्त उनसे विशेषाधिक हैं, तेजस्काय के पर्याप्त उनसे संख्यातगुणित हैं । क्योंकि सूक्ष्म जीवों में अपर्याप्तों की अपेक्षा पर्याप्त संख्यातगुणा हैं । पृथ्वीकाय के पर्याप्त उनसे भी विशेषाधिक हैं, क्योंकि अपर्याप्तों की अपेक्षा पर्याप्त विशेषाधिक हैं । अकाय के पर्याप्त उनसे भी શ્રી ભગવાન્ ઉત્તર આપે છે–ગૌતમ ! ત્રસકાયિક પર્યાપ્ત ખધાથી ઓછા છે, તેમની અપેક્ષાએ ત્રસકાયિક અપર્યાપ્ત અસંખ્યાત ગણા છે, કેમકે અપ પ્ત ક્રીન્દ્રિયાદિ પર્યાપ્ત ીન્દ્રિય આદિથી અસંખ્યાત ગુણા છે, તેજસ્કાયના અપર્યાપ્ત તેમનાથી પણ અસંખ્યાત ગણા અધિક છે, કેમકે તેઓ અસંખ્યાત લાકાકાશના પ્રદેશોની ખરાખર છે. પૃથ્વીકાયના અપર્યાપ્તક તેમનાથી પણુ વિશેષાધિક છે, કેમકે તેમનુ આયુષ્ય અધિક હેાય છે. પૃથ્વીકાયના અપર્યાપ્તાની અપેક્ષાએ જળકાયના અપર્યાપ્ત વિશેષાધિક છે, કેમકે તેઓ ઘણા વધારે થાય છે. વાયુકાયના અપર્યાપ્તક તેમનાથી વિશેષાધિક છે, તેજસ્કાયના પર્યાપ્ તેમનાથી સખ્યાત ગુણિત છે, કેમકે સૂક્ષ્મ જીવામાં અપર્યાપ્તની
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy