________________
प्रमैयबोधिनी टीका पद ६ सू.१० असुरकुमाराद्युपपातनिरूपणम् १०५३ किं सुहमपुढविकाइएहितो उवज्जंति, बायरपुलविकाइएहितो उववज्जति ? गोयमा ! दोहितो वि उववज्जंति, जइ सुहम. पुढविकाइएहिंतो उववज्जति, किं पज्जत्तपुढनिशाइएहितो उनवज्जति, अपजत्तपुढविकाइएहिंतो उववति ? गोयमा दोहितो वि उववज्जंति जइ बायरपुढविकाइएहितो उपवति, किं पन्जत्तएहितो उववअंति, अपज्जत्तएहितो उववति ? गोयमा ! दोहितो वि उववज्जति, एवं जाव वणस्सइकाइया चडक्कएणं भेदेण उववाएयव्वा, जइ बेइंदियतिरिक्खजोणिएहितो उवव ज्जंति, किं पज्जत्तयबेइंदिएहिंतो उक्वज्जति, अपज्जत्तयवेइंदिएहिंतो उववजंति, गोयमा ! दोहितो वि उववज्जति, एवं तेइंदिय चउरिदिएहितो वि उववजंति, जइ पंचिंदियतिरिकखजोणिएहितो उववज्जति किं जलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति, एवं जेहिंतो नेरइयाणं उववाओ अणिओ तेहिंतो एतेसिपि भाणियठयो, नवरं पज्जतगअपज्जत्तरोहितो वि उववज्जंति, सेसं तं चेव, जइ मणुस्सेहितो उववज्जंति, किं संमुच्छिममणुस्सेहिंतो उववज्जति, गम्भवझलियसगुस्सेहिंतो उववज्जति ? गोयसा ! दोहितो वि उववति, जइ गब्भवतियमणुस्से हिंतो उववज्जंति, किं कस्मभूमिगगभवक्कंतियमणुस्सेहिंतो उववज्जंति,अकस्मभूमगगब्भवतियमणुस्सेहितो उववज्जति, सेसं जहा नेरइयाणं, नवरं अपज्जत्तएहितो वि उववजंति, जइ देवेहितो वि उक्वज्जंति किं भवणवासी वाणमंतरजोइसवेमाणिएहितो उपवज्जति ? गोयमा। भवणवासि देवेहितो वि उववज्जति जाव वेमाणियदेवेहितो वि उववज्जंति, जइ भवणवासि देवेहितो उबवज्जति किं असुरकुमारदेवेहिंतो जाव थणियकुमारहिंतो उववज्जति, गोयमा !