________________
१०५२
प्रज्ञापनासूत्र नि, उरगाः सर्पादयः पुनः पञ्चमीं-धूमप्रभापृथिवीं यान्ति, पप्ठीञ्च तमापृथिवीम् स्त्रियो यान्ति, मत्स्या मनुप्याश्च सप्तमीम् अधः सप्तमपृथिवीं गच्छन्ति, इत्येवं. रीत्या सप्तानामपि नरकपृथिवीनाम् एप परमोपपातो बोद्धव्य इति भावः ॥९॥ ___ अमरकुमाराघुपपातवक्तव्यता____ मूलम्-असुरकुमाराणं भंते ! कओहितो उववज्जति ? गोयमा ! नो नेरइएहितो उववज्जंति, तिरिक्खगोणिएहितो उववज्जंति, मणुस्सेहितो उववज्जंति, नो देवेहितो उववज्जंति, एवं जेहिंतो नेरइयाणं उववाओ तेहितो असुरकुमाराण वि भाणियव्वो, नवरं असंखेजवासाउयअकम्ममगअंतरदीवगमणुस्ततिरिक्ख जोगिएहितो वि उववज्जंति, सेसं तं चेव, एवं जाव थणियकुमारा भाणियव्वा, पुढविकाइयाणं भंते ! कओहिंतो उववज्जंति किं नेरइएहितो जाव देवेहितो उववज्जति ? गोयमा ! नो नेरइएहितो उववज्जति, तिरिक्खजोणिएहितो मणुस्से हितो देवेहितो वि उववज्जंति, जइ तिरिक्खजोणिएहिंतो उववज्जंति, किं एगिदियतिरिक्खजोणिएहितो उववज्जति जाव पंचिंदियतिरिक्खजोणिएहितो उबवज्जति ? गोयमा ! एगिदियतिरिक्ख जोणिएहितो वि जाव पंचिंदियतिरिक्खजोणिएहितो वि उबवति, जइ एगिदियतिरिक्खजोणिएहितो उववज्जंति, किं पुढविकाइएहिंतो जाव वणस्तइकाइएहितो उबवज्जति ? गोयमा ? पुढविकाइएहितो वि जाव वणस्तइकाइएहितो वि उववज्जंति, जइ पुढविकाइएहिंतो उववज्जंति, के उपपात का निषेध किया गया है । तमः प्रभा पृथ्वी में उरपरिसो का निपेध किया गया है और सातवीं पृथ्वी में स्त्रियों के उत्पन्न होने का निपेध किया गया है ॥ मृ०९ ॥ પના ઉપપાતને નિષેધ કરે છે. તમપ્રભા પૃથ્વીમાં ઉર પરિસને નિષેધ કરાયેલ છે અને સાતમી પૃથ્વીમાં સિને ઉત્પન્ન થવાને નિષેધ કર્યો છે. જે ૯