________________
प्रमैयवोधिनी टीका पद ६ स.९ उरपरिसादीनामेकसमयेनोपपातनि० १०५१ भ्यः संमूच्छिमेभ्यः अकर्मभूमिजेभ्यः गर्भव्युत्क्रान्तिकेभ्योपि अन्तर द्वीपजेभ्यः कर्मभूमिजेभ्योपि असंख्येयवर्पायुक्षेभ्यः संख्येयवर्पायुष्केभ्योपि अपर्याप्तकेभ्य उत्पादस्य प्रतिषेधः, शेपेभ्यो विधानम्, शर्कराप्रमापृथिवी नैरयिकोपपातप्ररूपणे संमूच्छिमेभ्य उत्पादप्रतिषेधः, वालुकाप्रभापृथिवी नैरयिकोपपातप्ररूपणे भुजपरिसर्वेभ्योपि प्रतिषेधः पङ्कप्रभापृथिवी नैरयिकोपपातप्ररूपणे खेचरेभ्योऽपि प्रतिषेधः, धूमप्रभापृथिवी नैरयिकोत्पादप्ररूपणे चतुष्पदेभ्योऽपि प्रतिषेधः, तमः प्रभापृथिवी नैरयिकोपपातप्ररूपणे उरः परिसभ्योऽपि प्रतिषेधः, अधः सप्तमपृथिवी नैरयिकोपपातप्ररूपणे स्त्रीभ्योऽपि उत्पादस्य प्रतिषेधः कृतः। एप परमोपपातो वोद्धव्यो नरकपृथिवीनाम् ॥ २॥ तथा चासंज्ञिनः प्रथम रत्नप्रभापृथिवीं गच्छन्ति सरीसृपाः-गोधादयो द्वितीयां-शर्कराप्रभापृथिवीं गच्छन्ति, तृतीयां वालुकाप्रभापृथिवीं पक्षिणो यान्ति, सिंहाश्चतुर्थीस्-पङ्कभापृथिवीं गच्छस्थावरों, तीन विकलेन्द्रियों, असंख्यात वर्ष की आयु वाले चतुष्पद खेचरों, शेष अपर्याप्तक पंचेन्द्रिय तिर्थचों तथा संमूर्छिम, मनुष्यों अकर्मभूमिज गर्भज मनुष्यों, अन्तरद्वीपज मनुष्यों, असंख्यात वर्ष की आयु वाले कर्म भूमिज मनुष्यों, संख्यात वर्ष की आयु वाले अपर्याप्तक मनुष्यों से उत्पन्न होने का निषेध किया गया है, अर्थातू इतने प्रकार के जीव नरक में अथवा रत्नप्रभा पृथ्वी में उत्पन्न नहीं होते यह प्रतिपादन किया गया है, इनके अतिरिक्त जीव ही उत्पन्न हो सकते हैं । तत्पश्चात् शर्कराप्रभा पृथ्वी में उपपात बतलाते हए संमूर्छिमों के उपपात का निषेध किया गया है। वालुकाप्रमा पृथ्वी के उपपात में भुजपरिसर्पो के उपपाल का निषेध किया गया है । पंकप्रभा पृथ्वी में उपपात का कथन करते हुए कहा गया है कि इस पृथ्वी में खेचर तिर्यच उत्पन्न नहीं होते। धृमप्रभा पृथ्वी में चतुष्पदों પંચેન્દ્રિય તિય તથા સંમૂછિમ મનુષ્ય, અકર્મભૂમિજ ગજ મનુષ્ય, અન્તર દ્વીપ જ મનુષ્ય, અસંખ્યાત વર્ષની આયુવાળા કર્મભૂમિ જ મનુષ્ય, સંખ્યાત વર્ષની આયુવાળ અપર્યાપ્તક મનુષ્યથી ઉત્પન્ન થવાને નિષેધ કરેલો છે, અર્થાત્ આટલા પ્રકારના જીવ પ્રથમ નરકમાં અથવા રત્નપ્રભા પૃથ્વીમાં ઉત્પન નથી થતા એ પ્રતિપાદન કરેલ છે, તેમના શિવાયના જીજ ઉત્પન્ન થઈ શકે છે. તત્પશ્ચાત્ શર્કરામભા પૃથ્વીમાં ઉપપાત બતાવતા સમૃછિમના ઉપપાતને નિષેધ કરેલ છે. વાલુકાપ્રભ પૃથ્વીના ઉપપાતમાં ભુજપરિસર્પોના ઉપપતને નિષેધ કરેલ છે. પંકપ્રભા પૃથ્વીનાં ઉપપાતનું કથન કરતા કહેલું છે કે આ પૃથ્વીમાં એયર તિય ઉત્પન નથી થતા. ધૂમપ્રભા પૃથ્વીમાં ચતુ