________________
-
-
-
..
-.........
...
.
....
१०५४
प्रथापना असुरकुमारदेवेहितो वि उबवज्जंति जाव थणियकुमरदेवेहितो वि उववन्जंति, जइ वाणसंतरदेवहितो उववति, किं पिस्ता. एहितो जान गंधव्वेहितो उववज्जति ? गोयमा पिसाएहितो वि जाव गंधव्वेहितो वि उववज्जति, जइ जोइसियदेवेहितो उबवति, किं चदविमाणेहिंतो उववनंति, जाव तारारमाणेहितो उववज्जंति ? गोयमा! चंदविमाणजोइसियदेहितो वि जाच ताराविमाणजोइसियदंवेहितो वि उपरज्जति, जह वेमाणियदेवेहिंतो उश्वज्जंति, किं कप्पोवगवेमाणियदेवेस्तिो उबवज्जंति, कप्पातीतवेमाणियदेवेहितो उवरजति, ? गोयमा! कप्पोवगवेमाणियदेवेहितो उववनंति, नो कप्पातीतवेमाणिय. देवेहिंतो उववज्जंति, जइ कप्पोवगवेमाणिवदेवेहितो उवरजंति, किं सोहम्मे हितो जात्र अच्चुएहितो उववति ? गोयमा सोहम्मीसाणेहितो उववजंति, नो सगंकुमार जाव अच्चुएहिंतो उववज्जंति, एवं आउकाइया वि, एवं तेउकाइया वि, नवरं देववज्जेहिंतो उववज्जति, वणस्सइकाइया जहा पुढ. विकाइया, बेइंदिया, तेइंदिया, चउरिदिया, एते जहा तेउ वाउदेववज्जेहितो भाणियव्वा ॥ सू० १०॥
छाया-अमुरकुमाराः खलु भदन्त ! केभ्य उपपद्यन्ते ? गौतम ! नो नैरयिकेभ्यः उपपद्यन्ते, तिर्यग्योनिकेभ्य उपपद्यन्ते, मनुष्येभ्य उपपद्यन्ते नो देवेभ्य उपप
असुरकुमारादि के उपपात की वक्तव्यता शब्दार्थ-(असुरकुमारा णं भंते ! कओहिंतो उघवज्जति ? हे भगधान् ! असुरकुमार कहां से आकर के उत्पन्न होते हैं ? (गोयमा ! नो नेरइएहितो उववज्जति) हेगौतम ! नारकों से आकर उत्पन्न नहीं
અસુરકુમારના ઉપપાતની વક્તવ્યતા Aval-(असुरकुमारा णं भंते ! कओहिंतो उबउज्जतिं ?) मापन् । मसु२४भार ४यांथी मावान अपन थाय छे ? (गोयमा ! नो नेरइएहितो उववज्जंति) 3 गौतम ! नाथी भावान उत्पन्न नथी यता (तिरिक्खजोणिएहितो उअवज्जति) तिय